________________
कर्म-
॥६६॥
SALMAINA
में स्थानमा एवं तावघाच्यं यावन्यासंख्येयगुणं जवात म संखगुणं'
MACOCONGRECORROCOCC0
न्तरानावीनि मौलानि संख्येयत्नागवृधानि स्थानानि प्रस्तुतचिन्तायामुत्कृष्टसंख्यातकतुट्यानि गृह्यन्ते । केवलं तदेवैकं प्रकृतिः सर्वान्तिम संख्ययजागवृक्ष परित्यज्यते । ततोऽसंख्येयत्नागवृऽन्यः स्थानेन्यः संख्येयजागवृष्टानि स्थानानि संख्येयगुणान्येव जवन्ति । तेन्योऽपि संख्येयगुणवृधानि स्थानानि संख्येयगुणानि । कथमिति चेमुच्यते-प्रथमात्संख्येयनागवृक्षात् स्थानात्प्राक्तनं यदनन्तरं स्थानं तदधिकृत्योत्तराणि अन्तरान्तरानावीनि मौलानि संख्येयत्नागवृक्षानि स्थानानि उत्कृष्टसंख्यातकतुझ्यानि गत्वा चरमं स्थानं विगुणं साधिकमुपलब्धं । ततः पुनरपि तावन्मात्राण्येव स्थानानि गत्वा चरमं स्थानं सातिरेकं त्रिगुणं । एवमेव चतुर्गुणं । एवं तावघाच्यं यावत्कृष्टसंख्येयगुणं नवति । ततः पुनरप्युत्कृष्ट-2 संख्यातकतुट्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृक्षं जवति, तजघन्यासंख्येयगुणं नवति । तस्मात्संख्येयत्नागवृधन्यः स्थानेन्यः संख्येयगुणवृधानि स्थानानि संख्येयगुणान्येव भवन्ति । तथा चाह-संखेडाक्खेसु संखगुणं' संख्येयाख्येषु संख्येयजागवृधसंख्येयगुणरूपेषु स्थानेषु संख्येयगुणं संख्येयगुणता वक्तव्या । तेन्योऽपि संख्येयगुणवृकेन्यः स्थानेन्योऽसंख्येयगुणवृधानि स्थानानि असंख्येयगुणानि । कथमिति चेकुच्यते-इह यतः प्रागुक्तादनन्तराजघन्यासंख्येयगुणात् स्थानात् पराणि सर्वाण्यप्यनन्तनागवृक्षासंख्येयत्नागवृष्ठसंख्येयत्नागवृक्षसंख्येयगुणवृष्टासंख्येयगुणवृधानि स्थानान्यसंख्येयगुणानि प्राप्यन्ते, ततः संख्येयगुणवृहेन्यः स्थानेन्योऽसंख्येयगुणवृक्षानि स्थानानि असंख्ये
॥३६॥ यगुणानि लवन्ति । तेन्योऽप्यनन्तगुणवृक्षानि स्थानान्यसंख्येयगुणानि । कथमिति चेमुच्यते-इह प्रथमादनन्तगुणवृ-18 घात् स्थानादारन्य यावत् षट्स्थानकपरिसमाप्तिस्तावत् सर्वाण्यपि स्थानानि अनन्तगुणवृधानि । तथाहि-यदि प्रथ
Jain Educati
o
nal
For Private & Personal use only
X
elibrary.org