SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कमजुम्मायविनागा गणाणि य कंगाणि अणुनागे। पावसाणमणंतगुणा उप्पिन (अणंतगुणं ४२ ___ कमजुम्मेति-अनुजागेऽनुनागविषयेऽविनागस्थानानि कंडकानि च कृतयुग्मानि कृतयुग्मराशिरूपाणि अष्टव्यानि । कृतौजोयुग्मप्ररूपणा । संप्रति पर्यवसानघारमाह-'पऊवसाणेत्यादि । अनन्तगुणादनन्तगुणवृद्धिकझकाउपरि पञ्चवृद्ध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, पटूस्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं षट्स्थानकस्य पर्यवसानमिति ॥ २॥ संप्रत्यपिबदुत्वप्ररूपणार्थमाहअप्पबहुमणंतर असंखगुणियाणणंतगुणमाई । तविवरीयमियर संखेडाक्खेसु संखगुणं ॥४३॥ | अप्पेति-इह विधाऽपबहुत्वप्ररूपणा-अनन्तरोपनिधया परंपरोपनिधया च । तत्रैकस्मिन् षट्रस्थानकेऽन्तिमस्थानादारन्य पश्चानुपूर्व्याऽन्तरोपनिधया प्ररूपणा क्रियते-अनन्तगुणान्यनन्तगुणवृष्टानि स्थानान्यादौ कृत्वा शेषाएयसंख्येयगुणितानि वक्तव्यानि । तद्यथा-सर्वस्तोकान्यनन्तगुणवृक्षानि स्थानानि, कमकमात्रत्वात्तेषां । तेन्योऽसंख्येयगुणवृधानि स्थानान्यसंख्येयगुणानि । को गुणकारः ? जएयते-कंमकं एककंमकप्रक्षेपश्च । कुत एतदवसीयत इति चेकुच्यतेइह यस्मादेकैकस्यानन्तगुणवृक्षस्य स्थानस्याधस्तादसंख्येयगुणवृयानि स्थानानि कंमकमात्राणि प्राप्यन्ते । तेन कंमकं गुणकारः । अनन्तगुणवृषस्थानकंडकाच्चोपरि कंमकमात्राण्यसंख्येयगुणवृक्षानि स्थानानि प्राप्यन्ते, न त्वनन्तगुणवृछ स्थानं, तेनोपरितनकंडकस्याधिकस्य तत्र प्रक्षेपः। तेन्योऽप्यसंख्येयगुणवृक्षेच्या स्थानेन्यः संख्येयगुणवृछानि स्थानानि असंख्येयगुणानि । तेन्योऽपि संख्येयत्नागाधिकानि स्थानान्यसंख्येयगुणानि । तेन्योऽप्यसंख्येयत्नागाधिकानि स्थाना SACROCOCALSCRECACANCHAR Jain Education p For Private & Personal use only Vinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy