SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ ३४ ॥ सुमेति सूक्ष्माग्नौ सूक्ष्मानिकाये प्रवेशनमुत्पादो येषां ते सूक्ष्माग्निप्रवेशनकाः । तथाऽनिकाया अनिकायत्वेनावस्थिताः । तथा तेषामग्निकायानां कार्यस्थितिः काय स्थितिकालः । एते क्रमशः क्रमेणा संख्येयगुणिताः । तथाऽनुनागेजागविषयेऽध्यवसानानि, कार्ये कारणोपचारादध्यवसाय निर्वर्त्यानि यान्यनुनागवन्धस्थानानि, तान्यसंख्येयगुणानि । उक्तं च- "सुदुमगणिपविसंता चिता तेसि काय शिकालो । कमसो संखगुणि तत्तो नागाणा ॥ १ ॥ " | श्यमत्र जावना-य एकस्मिन् समये सूक्ष्मानिकायेषु मध्ये प्रविशन्ति उत्पद्यन्ते ते स्तोकाः, ते चासंख्येयलोकाकाशप्रदेशप्रमाणाः । तेभ्योऽपि येऽग्निकायत्वेनावतिष्ठन्ते तेऽसंख्येयगुणाः तेन्योऽप्यग्निकाय स्थितिकालोऽसंख्येयगुणः । ततोऽप्यनुनागबन्धस्थानान्यसंख्येयगुणानि ॥ ४१ ॥ संप्रत्योजोयुग्मप्ररूपणावसरः- तत्रौजो विषमं समं युग्मं तत्प्ररूपणा चैवं - इह कश्चिद्दिवहितो राशिः स्थाप्यते, तस्य कलिछापर त्रेताकृतयुगसंज्ञैश्चतुर्भिर्नागो हियते । जागे च हृते सति यद्येकः शेषो जवति तर्हि स राशि: पूर्व पुरुषपरिजापया कडयोज उच्यते, यथा त्रयोदश । अथ दौ शेषौ तर्हि द्वापरयुग्मः, यथा चतुर्दश । श्र त्रयः शेषास्ततस्त्रे तौजो यथा पञ्चदश । यदा तु न किञ्चिदवतिष्ठते, किं तु सर्वात्मना निर्लेप एव जवति, तदा स कृतयुगो यथा पोमश । उक्तं च - " चउदस दावरजुम्मा तेरस कलिडेज तह य करुजुम्मा | सोलस तेजो खलु पन्नरसेवं खु विनेया ॥ १ ॥ " ॥ ४१ ॥ तत्राविभागादयो यादृग्राशिरूपा वर्तन्ते तादृग्रा शिरूपमाह १ किमिति षट् दश च विहायाश्रीयन्ते चतुर्दशेति चेच्चतुर्थचतुष्कत्वेनेत्यनुमन्ये । Jain Education lavational For Private & Personal Use Only प्रकृतिः ॥ ३४ ॥ elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy