SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ MCA%ARCOA CHECRECONSCSCALA स्थानापेक्ष्याऽनन्तगुणवृछ । ततस्तदपेक्ष्या पाश्चात्यानि चतुःसामयिकानि सर्वाण्यप्यनुजागवन्धस्थानान्यनन्तगुणहानावेव प्राप्यन्ते, विसामयिकानि त्वनन्तगुणवृक्षावेव । तथाहि-त्रिसामयिकानां चरमादनुनागबन्धस्थानादाद्यं दिसामयिकमनुजागबन्धस्थानमनन्तगुणवृक्ष, ततस्तदपेक्ष्या सर्वाण्यष्यनन्तगुणवृधान्येव । कृता यवमध्यप्ररूपणा । सांप्रतं चतुःसामयिकादीनां स्थानानामहपबहुत्वमाह-'थोवाणीत्यादि' सर्वस्तोकानि यवमध्यनूतानि अष्टसामयिकानि स्थानानि। अतिचिरवन्धकालयोग्यानि हि स्थानानि स्तोकान्येव प्राप्यन्ते इति कृत्वा तेयोऽसंख्येयगुणानि पूर्वोत्तरलदाणोजयपार्श्ववर्तीनि सप्तसामयिकानि अल्पतरबन्धकालविषयत्वात् । स्वस्थाने तु ध्यान्यपि परस्परं तुल्यानि । तेन्योऽप्यसंख्येयगुणानि उजयपार्श्ववर्तीनि षट्सामयिकानि । स्वस्थाने तु ध्यान्यपि परस्परं तुव्यानि । तेन्योऽप्यसंख्येयगुणानि उन्नयपाश्ववतीनि पञ्चसामयिकानि । स्वस्थाने तु ध्यान्यपि परस्परं तुल्यानि । तेन्योऽप्यसंख्येयगुणानि नजयपाश्ववतीनि | चतुःसामयिकानि । स्वस्थाने तु ध्यान्यपि परस्परं तुल्यानि । तेन्योऽप्यसंख्येयगुणानि त्रिसामयिकानि । तेभ्योऽप्यसंख्येयगुणानि दिसामयिकानि । 'दोसु पासेसु त्ति' अष्टसामयिकेन्योऽनन्तरं प्योः पार्श्वयोः क्रमशः क्रमेण समयोनानि |समयोनानि सप्तसामयिकादीनि स्थानानि असंख्येयगुणानि तावक्तव्यानि यावच्चतुःसामयिकानि । तेन्य उपरि च त्रिसामयिकानि विसामयिकानि च क्रमशोऽसंख्येयगुणानि वक्तव्यानीति गाथार्थः॥४०॥ संप्रति सर्वेषामेवानुनागवन्धस्थानानां समुदायमधिकृत्य विशेषसंख्यानिरूपणार्थमाहसुहुमगणिपवेसणया श्रगणिकाया य तेसि कायवि।कमसोथसंखगुणियाण(अ)पवसाणाणि चणुनागे CHCHODAE% M RAPA JainEducati nal For Privale & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy