SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कर्म ॥३३॥ SASARALAMANAS तदेवं कृता समयप्ररूपणा । इदानीं यान्यनुनागवन्धस्थानानि अष्टसामयिकानि तानि यस्यां वृशौ हानौ वा प्रतिक प्राप्यन्ते तामाहउसुजवमनं थोवाणि असमयाणि दोसु पासेसुासमऊणियाणि कमसो असंखगुणियाणि उप्पिं च॥४॥ उसु त्ति-क्ष्योर्विकट्पयोरनन्तगुणवृद्ध्यनन्तगुणहानिरूपयोर्यवमध्यं वर्तते । यवस्य मध्यमिव यवमध्यं अष्टसामयिकान्यनुन्नागबन्धस्थानानीत्यर्थः । यथा यवस्य मध्यं पृथुलमुन्नयतः पार्थे च हीने हीनतरे, तथात्रापि कालतः पृथुलानि अष्टसामयिकानि अनुनागवन्धस्थानानि, उज्जयपार्श्ववतीनि च सप्तसामयिकादीनि कालतो हीनानि हीनतराणि । ततोऽष्टसामयिकानि यवस्य मध्यमिव यवमध्यं । तानि च प्रथमादष्टसामयिकात् स्थानादारन्य सर्वाण्यप्यसंख्येयलो. काकाशप्रदेशराशिप्रमाणानि अनन्तगुणवृधौ प्राप्यन्ते । सप्तसामयिकानां हि चरमादनुनागबन्धस्थानात् प्रथममष्टसा-14 मयिकं स्थानमनन्तगुणवृछ । ततः शेषाएयपि तदपेक्ष्याऽनन्तगुणवृधान्येव नवन्ति । तथाऽष्टसामयिकानां चरमादनु|नागबन्धस्थानाफुपरितनं सप्तसामयिकं स्थानमनन्तगुणवृछ । ततस्तदपेक्ष्या पाश्चात्यान्यष्टसामयिकान्यनुनागबन्धस्थानानि सर्वाण्यप्यनन्तगुणहीनान्येव जवन्ति । तदेवमष्टसामयिकान्यनन्तगुणवृधौ अनन्तगुणहानौ च प्राप्यन्ते । अष्टसामयिकानि चोपलदाणं, तेनाद्यानि चतुःसामयिकानि सर्वान्तिमानि च दिसामयिकानि वर्जयित्वा शेषाणि सर्वाण्यपि पञ्चसामयिकादीनि प्रत्येकमुक्तप्रकारेणानन्तगुणवृघावनन्तगुणहानौ च वेदितव्यानि । श्राद्यानि पुनः151॥ २३॥ चतुःसामयिकान्यनन्तगुणहानावेव । तथाहि-पञ्चसामयिकमाद्यमनुलागवन्धस्थानं चतुःसामयिकचरमानुनागबन्ध Jain Educati onal For Private & Personal use only library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy