________________
नीर्वा आवलिकाया असंख्येयनागात्रं कालं यावन्निरन्तरं जीवाः परिणामविशेषतः कुर्वन्ति । एषा च हानिवृद्धि8 कालप्ररूपणोत्कर्षतोऽवगन्तव्या। जघन्यतस्तु सर्वा अपि वृष्यो हानयो वा एक घौ वा समयौ यावदवगन्तव्याः ॥३॥
इदानीमेतेष्वनुनागस्थानेषु बन्धमाश्रित्यावस्थाने कालमानमाहचनराई जावगमेत्तो जावं पुगं तिसमयाणं । गणाणं नकोसो जहम सबहिं सम ॥३॥
चउराइ त्ति-चत्वार श्रादिर्यस्याः सा चतुरादिः वृद्धिः । सा च समयानामवस्थितकालनियामकानां तावद्रष्टव्या 8 | यावदष्टौ समयाः। इत ऊर्ध्व पुनः समयानां हानिर्वक्तव्या । सा च तावक्तव्या यावत् विकं । सा च वृधिो निर्वा चतुरादिका स्थानानामनुजागबन्धस्थानानामुत्कर्षतो अष्टव्या । जघन्यतस्तु सर्वेषामपि समयः । श्यमत्र नावना-यानि अनुनागबन्धस्थानानि जीवाः पुनः पुनस्तान्येव चतुरः समयान् यावद्वघ्नन्ति तानि चतुःसामयिकानि । तानि च मूलादारल्यासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि लवन्ति । तेन्य नपरितनानि स्थानानि पञ्चसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेच्य उपरितनानि स्थानानि षट्रसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेन्य नपरितनानि स्थानानि सप्तसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेन्य नपरितनान्यष्टसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेन्य नपरितनानि पुनः स्थानानि सप्तसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेन्य उपरितनानि षट्सामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । एवं तावघाच्यं यावद्विसामयिकानि ॥ ३ ॥
356054
an
For Private & Personal use only