________________
कम
प्रकृतिः
CRECTORROCCESCR
उच्यते-कमकमात्राणि । इयमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण मार्गणा । इदानीमेकान्तरिता मार्गणा क्रियते-तत्र प्रथमात्संख्येयजागवृष्चात् स्थानादधः कियन्त्यनन्तनागवृधानि स्थानानि ? उच्यते-कमकवर्गः कमकं च । तथा प्रथमात्संख्येयगुणवृद्धात् स्थानादधः कियन्त्यसंख्येयत्नागवृछानि स्थानानि ? उच्यते-कंमकवर्गः कम च । तथा प्रथमादसंख्येयगुणवृक्षात् स्थानादधः कियन्ति संख्येयजागवृधानि स्थानानि ? उच्यते-कंमकवर्गः कमकं च । तथा प्रथमादनन्तगुणवृक्षात् स्थानादधः कियन्ति संख्येयगुणवृधानि स्थानानि ? उच्यते-करकवर्गः कमकं च । एवमुक्तप्रकारेण ध्वन्तरिता व्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिजावनीया ॥३७॥
तदेवं कृताऽधस्तनस्थानप्ररूपणा । सांप्रतं वृधिस्थानप्ररूपणा क्रियतेबुढी हाणी बकं तम्हा दोण्हं पि अंतमिलाणं । अंतोमुहुत्तमावलि असंखनागा उ सेसाणं ॥ ३० ॥
बुट्टि त्ति- इह जीवाः परिणतिविशेषतः कर्मपरमाणुष्वनुनागस्य षड्डिधामुक्तस्वरूपां वृद्धि हानि वा कुर्वन्ति । तस्मात् का वृद्धिं कियन्तं कालं यावत् कुर्वन्तीत्यवश्यं कालप्रमाणमनिधानीयं । तत्र योवृधिहान्योरन्तिमयोरनन्तगुणवृद्ध्यनन्तगुणहानिरूपयोरन्तर्मुहूर्तमवगन्तव्यं । किमुक्तं नवति ? अन्तर्मुहूर्त कालं यावन्निरन्तरं जीवाः परिणाम विशेषतः प्रतिसमयमनुनागान् पूर्वस्मात् पूर्वस्मादनन्तगुणवृधाननन्तगुणहीनान वा वनन्ति । तथा शेषाणां पञ्चानामाद्यानां वृद्धीनां हानीनां वा आवलिकाया असंख्येयनागमात्रः कालो वेदितव्यः । इदमुक्तं नवति-अनुनागानामाधाः पञ्च वृद्धीही
GORECASRACCRACRORSC
॥३
॥
Jain Education
NISnal
For Privale & Personal use only
J
ibrary.org