SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - C ॥३५॥ CGLCASCARRANGE न्यसंख्येयगुणानि । तेन्योऽप्यनन्तनागवृधानि स्थानान्यसंख्येयगुणानि । गुणकारश्च सर्वत्रापि कम उपरि चैकक-18 प्रकृतिः मकप्रदेपः । तथाहि-एकैकस्यासंख्येयगुणवृष्स्य स्थानस्याधस्तात् संख्येयगुणवृशानि स्थानानि कंडकमात्राणि प्राप्यन्ते। तेन कंडकं गुणकारः । असंख्येयगुणवृक्षकंमकाच्चोपरि कंडकमात्राणि संख्येयगुणवृधानि स्थानानि प्राप्यन्ते । तदनन्तरं त्वनन्तगुणवृधमेव स्थानं नवति, न त्वसंख्येयगुणवृछ । प्रथमाच्चानन्तगुणवृक्षात् स्थानादकू असंख्येयगुणवृक्षस्थानापेक्ष्या संख्येयगुणवृधानि स्थानानि चिन्त्यन्ते । न तत ऊर्ध्वमपि । तेनोपर्येकस्यैव कंडकस्याधिकस्य प्रक्षेपः। एवं संख्येयत्नागवृक्षादीनामपि स्थानानामसंख्येयगुणत्वे गुणकारनावना अष्टव्या । तदेवं कृताऽनन्तरोपनिधयाऽपबहुत्वप्ररूपणा । संप्रति परंपरोपनिधया तां कुर्वन्नाह-तविवरीयमियर त्ति' इतरत इतरस्यां परंपरोपनिधायां तपिपरीतं येन क्रमेणोक्तमनन्तरोपनिधायां तविपरीतं दृष्टव्यं । इहादित आरज्य वक्तव्यमित्यर्थः । तथाहि-सर्वस्तोकानि अनन्तनागवृधानि स्थानानि यस्मादाद्यानुनागवन्धस्थानादारल्यानन्तनागवृधानि स्थानानि कंमकमात्राएयेव प्राप्यन्ते, नाधिकानि । तेन्योऽप्यसंख्येयनागवृक्षानि स्थानानि असंख्येयगुणानि । कथमिति चेडुच्यते-अनन्तनागवृधकंडकाऽपरितनं प्रथममसंख्येयत्नागवृक्ष स्थानं यदि पाश्चात्यकंरकसत्कचरमस्थानापेक्ष्याऽसंख्येयेन नागेनाधिक; तत उपरितनमनन्तलागवृक्षं स्थानं तदपेक्ष्या सुतरामसंख्येयत्नागवृक्षं जवति । अनन्तनागवृधं हि तत्पश्रमासंख्येयजागवृछस्थानापेक्ष्या । अनन्त लागवृक्षकंमकसत्कचरमस्थानापेक्ष्या त्वसंख्येयन्नागाधिकमेव । तत उपरितनानि स्थानानि विशे ३५॥ षतो विशेषतरतोऽसंख्ययनागाधिकानि तावद्रष्टव्यानि यावत्संख्येयनागाधिकं स्थानं न नवति । तदेवं यतः प्रश्रमा SCIENCCCCCCC Jain Educatie s ational For Private & Personal use only linelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy