SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ARRRRRRRRRRRRRRRRR स्थानमेकं वक्तव्यं । ततो मूखत श्रारज्य यावन्त्यतीतानि तावन्ति नूयोऽप्यतिक्रम्य गत्वा वितीयकमसंख्येयगुणा-| धिकं स्थानं वक्तव्यं ॥ ३५॥ विश्यं ताणि समापढमस्साणंतगुणियमेगं तो। तीयाणबियाणंताण वि पढमस्त तुझाई॥३६॥ विश्य ति-तान्यप्यसंख्येयगुणाधिकानि स्थानानि प्रथमस्य मूलचूतस्यानन्तनागवृष्टकमकस्य समानि तुट्यानि जवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थानप्रसंगेऽनन्तगुणितमनन्तगुणाधिकं स्थानमेकं वक्तव्यं । ततो मूलत आरन्य यानि अनुनागबन्धस्थानानि अतीतानि तानि भूयोऽप्यतिक्रम्य गत्वा दितीयमनन्तगुणाधिकं स्थानं वक्तव्यं । एवं तान्यप्यनन्तगुणाधिकानि स्थानानि तावक्तव्यानि यावत्प्रथमस्यानन्तनागवृषस्थानकंमकस्य तुट्यानि जवन्ति । ततः पूर्वपरिपाट्या पञ्चकवृद्ध्यनन्तरं पुनरप्यनन्तगुणाधिकं स्थानमुत्पद्यते किंवा नेति चेकुच्यते-नोत्पद्यते, षट्स्थानकस्य परिसमाप्तत्वात् । एतत्प्रथमं पदस्थानकं ॥ ३६॥ अस्मिंश्च षट्स्थानकेऽनन्तनागवृद्धिः, असंख्येयत्नागवृधिः, संख्येयत्नागवृद्धिः, संख्येयगुणवृधिः, असंख्येयगुणवृद्धिः अनन्तगुणवृधिश्चोक्ता । तत्र कियन्मात्रेणानन्तासंख्ययसंख्येयतमेन नागेन कियन्मात्रेण वाऽनन्तासंख्येयसंख्येयगुणकारेण वृध्धिर्भवतीति तत्परिज्ञानार्थमाहसबजियाणमसंखेङालोग संखेङगस्स जेठस्सा लागो तिसु गुणणा तिसुबहाणमसंखिया लोगा ॥३॥ सवेति-आद्यासु तिसृषु वृद्धिष्वनन्तासंख्येयसंख्येयानां नागोयाक्रम सर्वजीवानामसंख्येयलोकाकाशप्रदेशानामुत्कृष्टस्य | २NCER CANCC-4.-१८CC-CANCCH Jain Education For Privale & Personal use only Finelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy