________________
कम
॥
ए
॥
ACACIRCTCARDCORE
स्थानगतस्पर्धकापेक्ष्या संख्येयनागाधिकैः स्पर्धकैरधिकं अष्टव्यमित्यर्थः। ततः पुनरप्यनन्तनागोत्तरं को यथोत्तरम-3 प्रकृतिः नन्तनागवृधानां स्थानानां कंमकं । ततः पुनरप्येकमसंख्ययनागाधिकं स्थानं । एवमनन्तजागवृक्षकाकव्यवहितान्यसं-18 ख्येयनागाधिकानि स्थानानि तावक्तव्यानि यावत्पूर्वतुट्यानि लवन्ति, कंमकमात्राणि नवन्तीत्यर्थः । ततः पुनरप्यनन्तनागवृक्षस्थानानां कंमकमनिधाय ततः परमेकं संख्येयनागोत्तरं संख्ययत्नागाधिकमेकं स्थानं अष्टव्यं ॥ ३३ ॥
तथा चाहएगं संखेझुत्तरमेत्तो तीयाण तिलिया वीयं । ताण वि पढमसमाई संखेजगुणोत्तरं एकं ॥ ३३ ॥ ___एग-ति-'एत्तो त्ति' इतः संख्येयत्नागाधिकात् स्थानात् परतो मूलादारन्य यावन्त्यनुनागबन्धस्थानानि.प्रागतिकान्तानि तावन्त्यतिक्रम्य गत्वा वितीयं संख्येयत्नागाधिकं स्थानं वक्तव्यं । तान्यपि संख्येयत्नागाधिकानि स्थानान्युपदर्शितप्रकारेण तावघाच्यानि यावत्प्रथमसमानि नवन्ति प्रथमकंमकतुझ्यानि जवन्तीत्यर्थः । ततः पूर्वपरिपाच्या संख्येयनागाधिकस्थानप्रसंगे संख्येयगुणोत्तरं संख्ययगुणाधिकं स्थानमेकं वक्तव्यं ॥३४॥ एत्तो तीयाणि अखियाणि विश्यमवि ताणि पढमस्सा तुम्हाणसंखगुणियं एकं तीयाण एकस्स॥३५॥ एत्तो त्ति-इतः संख्येयगुणोत्तरादनुनागबन्धस्थानात् यावन्ति मूलत आरज्य प्रागतीतान्यतिक्रान्तान्यनुनागबन्ध
॥ श्ए॥ स्थानानि तावन्त्यतिक्रम्य दितीयं संख्येयगुणाधिकं स्थानं वक्तव्यं । तान्यप्येवं तावक्तव्यानि यावत्प्रथमस्यानन्तनागवृष्यस्थानकंमकस्य तुल्यानि नवन्ति । ततः पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसंगेऽसंख्येयगुणाधिक
Jain Educatio
tational
For Private & Personal use only
inelibrary.org