________________
MS
R OSARORSCOCOCOM
ततः पुनरप्येकं संख्येयगुणाधिकं स्थानं वक्तव्यं । ततो नूयोऽपि मूलादारज्य यावन्ति स्थानानि प्रागतिक्रान्तानि । तावन्त्यनुनागबन्धस्थानानि तथैव वक्तव्यानि । ततः पुनरप्येकं संख्येयगुणाधिकं स्थानं वक्तव्यं । अमून्यप्येवं संख्येयगुणाधिकानि स्थानानि तावक्तव्यानि यावत्कमकमात्राणि नवन्ति । सतः पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसंगेऽसंख्येयगुणाधिकं स्थानं वक्तव्यं । ततः पुनरपि मूलादारन्य यावन्त्यनुनागबन्धस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव पुनरपि वाच्यानि । ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यं । ततो नूयोऽपि मूलादारन्य तावन्त्यनुनागबन्धस्थानानि वक्तव्यानि। ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यं । अमूनि चैवमसंख्येयगुणाधिकानि स्थानानि तावघाच्यानि यावत्कंझकमात्राणि नवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थानप्रसंगेऽनन्तगुणाधिकं स्थानं वक्तव्यं । ततः पुनरपि मूलादारन्य यावन्त्यनुनागबन्धस्थानानि प्रागन्निहितानि तावन्ति पुनरपि | तथैव वाच्यानि । ततो नूयोऽप्येकमनन्तगुणाधिकं स्थानं वक्तव्यं । ततो नूयोपि मूलादारन्य तावन्ति स्थानानि तथैव वक्तव्यानि । ततः पुनरप्येकमनन्तगुणाधिकं स्थानं वक्तव्यं । एवमनन्तगुणाधिकानि स्थानानि तावक्तव्यानि यावत्कमकमात्राणि जवन्ति इति ॥३२॥
इदानीं सूत्रमनुम्रियते___एगं असंखन्नागेणणंतनागुत्तरं पुणो कंमं । एवं असंखजागुत्तराणि जा पुवतुवाणि ॥ ३३ ॥ एग ति-ततः प्रथमात् कंमकाऽपरि एकमनुजागवन्धस्थानं । 'असंखजागेण' असंख्येयेन नागेनाधिकं इष्टव्यं पूर्व
Jain Educatio
INKItelibrary.org
n
For Privale & Personal use only
al