________________
宦
॥ २८ ॥
स्पर्धकापेक्षयाऽनन्तनागोत्तरमनन्तनागवृद्धं । यावन्ति प्रथमे स्थाने स्पर्धकानि तावद्भ्योऽनन्तनागाधिकानि द्वितीये स्थाने स्पर्धकान्यवसेयानीत्यर्थः । एवं यथोत्तरमनन्तनाग वृद्धान्युपदर्शितप्रकारेण स्थानानि तावद्वाच्यानि यावदङ्गुला सं|ख्येयजागगताकाशप्रदेशराशिप्रमाणानि जवन्ति । एतेषां च समुदाय एकं कंमकं । 'अणंतागुत्तरं ति' अनन्तनागोत्तरं अनन्तजागोत्तरस्थानसमुदायरूपत्वात्कं रुकमप्यनन्तजागोत्तरमुक्तं । एषा कंरुकप्ररूपणा । संप्रति षट्स्थानप्ररूपणा क्रियते तस्मात् प्रथमात् कंडकात् परं यदन्यदनुजागबन्धस्थानं जवति तत्स्पर्धकापेक्षयाऽसंख्येयजागाधिकं । तस्मात्पराणि तु कंरुकमात्राणि स्थानानि यथोत्तरमनन्तनागवृद्धानि । ततः परं पुनरप्येकमन्यदनुजागबन्धस्थानमसंख्येयजागाधिकं । ततः पुनरपि कंरुकमात्राणि स्थानानि यथोत्तरमनन्तनागवृद्धानि । ततो नूयोऽप्येकम संख्येयमागाधिकं स्थानं । एवमनन्तजागाधिकैः कंरुकप्रमाणैः स्थानैर्व्यवहितान्यसंख्येयजागाधिकानि स्थानानि तावक्तव्यानि याव - त्तान्यपि कंरुकमात्राणि जवन्ति । कंरुकं च समयपरिभाषयाऽङ्गुलमात्र क्षेत्रासंख्येयजागगतप्रदेशराशिसंख्याप्रमाणम| निधीयते । ततश्चरमादसंख्येयजागाधिकात् स्थानात् पराणि यथोत्तरमनन्तनागवृद्धानि कंरुकमात्राणि स्थानानि वा - च्यानि । ततः संख्येयजागाधिकमेकं स्थानं वक्तव्यं । ततो मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्ति पुनरपि तथैवाभिधाय पुनरप्येकं संख्येयजागाधिकं स्थानं वक्तव्यं । अमूनि चैवं संख्येयजागाधिकानि स्थानानि ताववक्तव्यानि यावत्कं रुकमात्राणि जवन्ति । तत उक्तक्रमेण नूयोऽपि संख्येयजागाधिकस्थानप्रसंगे संख्येयगुणाधिकमेकं स्थानं वक्तव्यं । ततः पुनरपि मूलादारज्य यावन्त्यनुज्ञागबन्धस्यानानि प्रागतिक्रान्तानि तावन्ति तथैव वाच्यानि ।
Jain Educational
For Private & Personal Use Only
प्रकृतिः
॥ २० ॥
elibrary.org