________________
नाप्यनन्तः किं त्वनन्तानन्तैरेव सर्वजीवेन्योऽनन्तगुणैः । ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा । ततः पुनरप्यत ऊर्ध्व यथोत्तरमेकैकरसावित्नागवृद्ध्या वितीयादिका वर्गणास्तावघाच्या यावदनव्यज्योऽनन्तगुणाः सिखानामनन्तनागकल्पा नवन्ति । ततस्तासां समुदायस्तृतीयं स्पर्धकं । एवं स्पर्धकानि तावाच्यानि यावदलव्येन्योऽनन्तगुणानि सिझानामनन्तनागकस्पानि नवन्ति । तेषां समुदाय एकमनुनागबन्धस्थानं । तथा चाह-"श्रणंतगुणियं सबजिएहिं पि" इत्यादि । प्रथमस्पर्धकचरमवर्गणाया दितीयस्पर्धकप्रथमवर्गणायाश्चान्तरमपि सर्वजीवेन्योऽनन्तगुणितं अष्टव्यं । एषान्तरप्ररूपणा । एवं शेषाएयपि स्पर्धकान्यन्तराणि च यथोक्तप्रमाणान्यवगन्तव्यानि । तानि च स्पर्धकानि एकानि एकस्पर्धकसत्कवर्गणानां समानि अजव्येन्योऽनन्तगुणानि सिधानामनन्तनागकहपानीत्यर्थः । एकं प्रथमं सर्वजघन्यमनुनागबन्धस्थानं नवति । अनुनागबन्धस्थानं नामैकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणुनां रसस्पर्धकसमुदायपरिमाणं ॥३१॥
कृता स्थानप्ररूपणा । कंडकप्ररूपणार्थमाहएत्तो अंतरतुझं अंतरमणंतनागुत्तरं विश्यमेवं । अंगुलथसंखनागो अणंतनागुत्तरं कम्मं ॥ ३ ॥ एत्तोत्ति-इतःप्रथमस्थानादारभ्यक्तिीयस्थानादाक् अन्तरमन्तरतुभ्यं प्रागुक्तप्रमाणान्तरतुट्यं अष्टव्यं।इदमुक्तं नवतियथा प्रथमस्पर्धकचरमवर्गणाया दितीयस्पर्धकादिवर्गणायाश्चान्तरं सर्वजीवेच्योऽनन्तगुणं समुद्दिष्टं,एवमिहापि प्रथमस्थानान्तिमस्पर्धकचरमवर्गणायामितीयस्थानाद्यस्पर्धकप्रथमवर्गणायाश्चान्तरं सर्वजीवेन्योऽनन्तगुणमवगन्तव्यं तच्च वितीयस्थानं
Jain Education
rational
For Private & Personal use only
HYAlainelibrary.org