________________
प्रकृतिः
ROCRA
॥
७॥
दिलव्येन्योऽनन्तगुणा: HANIरूपणामाह-
माणिवाणं पढममित्तो
तथाहि-प्रथमवर्गणापेक्षया दितीयवर्गणायां कर्मपरमाणवो विशेषहीनाः। ततोऽपि तृतीयस्यां वर्गणायां विशेषहीनाः एवं तावघाच्यं यावत्सर्वोत्कृष्टा वर्गणा । एताश्च कथनूता इत्याह-'अविनागुत्तरियाज त्ति' अविनागोत्तरा एकैकस्नेहाविनागाधिका इत्यर्थः। तत्राहि-प्रथमवर्गणापरमाएवपेक्ष्या ये परमाणव एकेन रसावित्नागेनान्यधिकास्तेषां समुदायो मितीया वर्गणा । तेच्योऽप्येकेन रसाविजागेनाधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकाविनागवृद्ध्या वर्गपास्तावक्तव्या यावदलव्येन्योऽनन्तगुणाः सिधानामनन्तनागकट्पा जवन्ति इति ॥३०॥
कृता वर्गणाप्ररूपणा, संप्रति स्पर्धकप्ररूपणामाहफड्डमगमणंतगुणियं सबजिएहिं पि अंतरं एवं । सेसाणि वग्गणाणं समाणि गणं पढममित्तो ॥३॥ ___ फड्डगेति-अजव्येच्योऽनन्तगुणाः सिहानामनन्तजागकरपा अनन्ता वर्गणा एकं स्पर्धक । एषा स्पर्धकप्ररूपणा। संप्रत्यन्तरप्ररूपणा क्रियते-इत ऊर्ध्वमेकेन रसाविनागेनान्यधिकाः परमाणवो न प्राप्यन्ते, नापि धान्यां, नापि त्रिनिः | नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः, किं त्वनन्तानन्तैरेव सर्वजीवेन्योऽनन्तगुणैरन्यधिकाः प्राप्यन्ते । ततस्तेषां - समुदायो दितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकेन रसाविनागेनाधिकानां परमाणूनां समुदायो दितीया वर्गणा । घान्यां रसावित्नागाच्यामधिकानां परमाणूनां समुदायस्तृतीया वर्गणा । एवमेकैकरसाविनागवृद्ध्या वर्गणास्तावघाच्या यावदलव्येन्योऽनन्तगुणाः सिमानामनन्तनागकपा नवन्ति । ततस्तासां समुदायो वितीय स्पर्धकं । ततः पुनरप्यत ऊर्ध्वमेकेन रसावित्नागेनान्यधिकाः परमाणवो न प्राप्यन्ते, नापि घान्यां, नापि त्रिनिः, नापि संख्येयैः, नाप्यसंख्येयैः,
॥२७॥
C KGROO
Jain Educatio
n
al
For Privale & Personal use only
Sunelibrary.org