________________
BARAHASRANAMAHARAS
नावात् , अतस्तेऽधिका इति तदपेक्ष्या विशेषाधिकाः शुलाध्यवसायाः। तत्र शुजेनाशुनेन वा एकेन केनचिदध्यवसा-४ येन स्वप्रत्ययत इति स्वस्यात्मनः संबन्धिनानुनागबन्धं प्रति प्रत्ययेन प्रत्ययजूतेन कारणनूतेन जीवो ग्रहणसमये योग्यपुजलादानसमये सर्वेषु कर्मप्रदेशेषु एकैकस्मिन् कर्मपरमाणावित्यर्थः । गुणान् रसस्य निर्विजागान् जागानुक्तस्वरूपान् सर्वजीवेन्योऽनन्तगुणानुत्पादयति । इयमत्र नावना-इह पूर्व कर्मप्रायोग्यवर्गणान्तःपातिनः सन्तः कर्मपरमाएवो न तथाविधविशिष्टरसोपेता श्रासीरन् , किंतु प्रायो नीरसा एकस्वरूपाश्च । यदा तु जीवेन गृह्यन्ते, तदानीं ग्रहणसमये एव तेषां काषायिकेणाध्यवसायेन सर्वजीवेन्योऽप्यनन्तगुणा रसावित्नागा श्रापद्यन्ते, ज्ञानावरणकत्वादिविचित्रस्वन्नावता च । अचिन्त्यत्वात् जीवानां पुजलानां च शक्तः। न चैतदनुपपन्नं, तथादर्शनात् । तथाहि-शुष्कतृणादिपरमाणवोऽत्यन्तनीरसा अपि गवादिनिगृहीत्वा विशिष्टदीरादिरसरूपतया सप्तधातुरूपतया च परिणम्यन्ते इति॥णा
अत्राह-ननु तान् रसस्याविनागान् किं सर्वेष्वपि कर्मपरमाणुषु तुट्यानुत्पादयति आहोश्चिधिषमान् ? उच्यतेविषमान् । तथाहि-केषुचित्परमाणुषु स्तोकान् । तांश्च जघन्यतोऽपि सर्वजीवानन्तगुणान् । केषुचित्तेच्योऽपि प्रजूतान् । केषुचिच्च प्रजूततमान् तत्र न ज्ञायते केषु कियन्त इति तन्निरूपणार्थ वर्गणादिप्ररूपणामाहसवप्पगुणा ते पढमवग्गणा सेसिया विसेसूणा । अविनागुत्तरिया सिकाणमणंतजागसमा ॥३०॥ | सवेति-येषां परमाणुनां समस्तान्यपरमाएवपेक्ष्याऽटपे गुणाः स्तोका रसाविजागास्ते सर्वाट्पगुणाः परमाणवः समु-11 दादिताः प्रथमा वर्गणा । तस्यां च कर्मपरमाणवोऽतिशयेन प्रभूताः। शेषाश्च वर्गणा विशेषहीनाः कर्मपरमाण्वपेक्ष्या ।
RSSC
Minelibrary.org
For Privale & Personal Use Only
Jain Education