________________
कर्म
प्रकृतिः
२६॥
तदेवमुक्तौ प्रकृतिप्रदेशबन्धौ । संप्रति स्थित्यनुनागबन्धप्ररूपणावसरः । तत्र बहु वक्तव्यत्वात् प्रथमतोऽनुन्ना- गबन्धस्यैव प्ररूपणा क्रियते । तत्र चतुर्दशानुयोगधाराणि । तद्यथा-अविनागप्ररूपणा १, वर्गणाप्ररूपणा २, स्पर्धकप्ररूपणा ३, अन्तरप्ररूपणा ४, स्थानप्ररूपणा ५, कंझकप्ररूपणा ६, षट्स्थानप्ररूपणा ७, अधस्तनस्थानप्ररूपणा , वृधिप्ररूपणा ए, समयप्ररूपणा १०, यवमध्यप्ररूपणा ११, ओजोयुग्मप्ररूपणा १२, पर्यवसानप्ररूपणा१३, अक्ष्पबहुत्वप्ररूपणा १५ । तत्राविनागप्ररूपणार्थमाहगहणसमयम्मि जीवो उप्पाएई गुणे सपञ्चय । सवजियाणंतगुणे कम्मपएसेसु सवेसुं ॥ ए॥ | गहणेति-इहानुनागस्य कारणं काषायिका अध्यवसायाः, “विश्अणुनागं कसायर्ड कुण" इतिवचनात् । ते च | विधा-शुना अशुन्नाश्च । तत्र शुन्नैः दीरखंडरसोपममाहादजननमनुलागं कर्मपुजलानामाधत्ते, निंवघोषातकीरसोपमं | चाशुग्नैः । ते च शुन्ना अशुजा वा काषायिका अध्यवसायाः प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः, केवलं शुजा विशेषाधिका अष्टव्याः । तथाहि-यानेवानुनागबन्धाध्यवसायान् क्रमशः स्थापितान् संक्विश्यमानः क्रमेणाधोऽध श्रास्कन्दति, तानेव विशुध्यमानः क्रमेणोोर्ध्वमारोहति । ततो यथा प्रासादादवतरतो यावन्ति सोपानस्थानानि जवन्ति तावन्त्येवारोहतोऽपि, तथाऽत्रापि यावन्त एव संक्विश्यमानस्याशुलाध्यवसायास्तावन्त एव विशुध्यमानस्यापि शुलाध्यवसायाः। नक्तं च-"क्रमशः स्थितासु कापायिकीषु जीवस्य नावपरिणतिषु । अवपतनोत्पतनाचे संक्वेशाचाविशोध्यच्छे ॥१॥" केवलं पको येष्वध्यवसायेषु वर्तमानः पकश्रेणिमारोहति, तेन्यः पुनर्न निवर्तते, तस्य प्रतिपाता
Jain Educatio
n
al
For Private & Personal use only
P
ahelibrary.org