________________
कर्म
प्रकृतिः
॥३०॥
ALASALAMSARDAR
च संख्येयस्य अष्टव्यः । उत्तरासुच तिसृषु वृधिषु गुणना गुणकारोऽनन्तासंख्ययसंख्येयानां यथाक्रममेतेषामेव सर्वजीवादीनामवगन्तव्या । इदमुक्तं नवति-प्रथमस्यानुनागबन्धस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना जागे हृते सति यनब्धं सोऽनन्तनाग इह ग्राह्यः, तेनान्यधिक क्तिीयमनुलागस्थानं । तस्यापि सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति यसब्धं तैनान्यधिकं तृतीयमनुनागबन्धस्थानं । एवं यद्यदनुनागबन्धस्थानमनन्तनागवृधमुपलभ्यते तत्तत्पाश्चात्यस्य पाश्चात्यस्यानुन्नागबन्धस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना नागे हृते सति यहच्यते तेन तेनानन्ततमेन नागेनान्य|धिकमवगन्तव्यं । तथाऽसंख्येयत्नागाधिकं नाम पाश्चात्यस्यानुनागवन्धस्थानस्यासंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना जागे हृते सति यसच्यते सोऽसंख्येयतमो नागः । तेनासंख्येयतमेन नागेनान्यधिकमसंख्येयत्नागाधिकं दृष्टव्यं । तथा संख्येयत्नागाधिकं नाम पाश्चात्यस्यानुनागवन्धस्थानस्य उत्कृष्टेन संख्येयेन नागे हृते सति यसत्यते स संख्येयतमो नागः । तेन संख्येयतमेन नागेनान्यधिकमवगन्तव्यं । तथा संख्येयगुणवृद्धं नाम पाश्चात्यमनुनागवन्धस्थानमुत्कृष्टसंख्येयकप्रमाणेन राशिना गुण्यते । गुणिते च सति यावान् राशिनवति एतावत्प्रमाणमवगन्तव्यं । तथाऽसंख्येयगुणवृद्धं नाम पाश्चात्यमनुनागबन्धस्थानमसंख्येयलोकाकाशप्रदेशसंख्याप्रमाणेन राशिना गुण्यते । गुणिते च सति यावान् राशिनवति तावत्प्रमाणमवसेयं । एवमनन्तगुणवृधमपि नावनीयं । प्रश्रमस्य षट्स्थानकस्य परिसमाप्तौ सत्यामुपरि यदन्यदनुनागस्थानमुपजायतेऽनन्तनागवृद्धं तत् वितीयस्य षट्स्थानकस्य प्रथममवगन्तव्यं । तदपि च वितीयं षट्स्थानकं पूर्वक्रमेण सकलम म वक्तव्यं । एवं शेषाण्यपि षट्स्थानकानि वक्तव्यानि । तानि च तावक्तव्यानि यावद
SENSORRECORNER
Jain Education |
For Privale & Personal use only
Modelibrary.org