SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ACCESCAMMA पाधिकं । ततः प्रत्याख्यानावरणमानस्य विशेषाधिकं । ततः प्रत्याख्यानावरणक्रोधस्य विशेषाधिकं । ततः प्रत्याख्यानावरणमायाया विशेषाधिकं । ततः प्रत्याख्यानावरणलोनस्य विशेषाधिकं । ततोऽनन्तानुबन्धिमानस्य विशेषाधिकं । ततोऽनन्तानुबन्धिक्रोधस्य विशेषाधिकं । ततोऽनन्तानुवन्धिमायाया विशेषाधिकं । ततोऽनन्तानुबन्धिलोजस्य विशेपाधिकं । ततो मिथ्यात्वस्य विशेषाधिकं । ततो जुगुप्साया अनन्तगुणं । ततो नयस्य विशेषाधिकं । ततो हास्यशोकयोर्विशेषाधिक, स्वस्थाने तु योरपि परस्परं तुल्यं । ततो रत्यरत्योर्विशेषाधिकं, तयोः पुनः स्वस्थाने तुट्यं । ततः स्त्रीवेदनपुंसकवेदयोर्विशेषाधिकं, स्वस्थाने तु प्योरपि परस्परं तुल्यं । ततः संज्वलनक्रोधस्य विशेषाधिकं । ततः संज्वलनमानस्य विशेषाधिकं । ततः पुरुषवेदस्य विशेषाधिकं । ततः संज्वलनमायाया विशेषाधिकं । ततः संज्वलनलोजस्यासंख्येयगुणं । तथा चतुर्णामप्यायुषामुत्कृष्टपदे प्रदेशाग्रं परस्परं तुल्यं । नामकर्मणि उत्कृष्टपदे प्रदेशाग्रं गतौ देवगतिनरकगत्योः सर्वस्तोकं । ततो मनुजगतौ विशेषाधिकं । ततस्तिर्यग्गतौ विशेषाधिकं । तथा जातौ चतुर्णा दीछियादिजातिनाम्नामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोक, स्वस्थाने तु तेषां परस्पर तुझ्यं । तत एकेन्धियजातेर्विशेषाधिकं । तथा |शरीरनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकशरीरस्य । ततो वैक्रियशरीरनाम्नो विशेषाधिकं । तत औदारिकश रीरनाम्नो विशेषाधिकं । ततस्तैजसशरीरनाम्नो विशेषाधिकं । ततोऽपि कार्मणशरीरनाम्नो विशेषाधिकं । एवं संघातननाम्यपि अष्टव्यं । तथा बन्धननाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकाहारकबन्धननाम्नः । तत आहारकतैजसनाम्नो विशेषाधिकं । तत आहारककार्मणबन्धननाम्नो विशेषाधिकं । तत आहारकतैजसकामणबन्धननाम्नो विशेषा CSCREENA R ROCKSTED - - For Private & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy