________________
कर्म॥ २४ ॥
धिकं । ततो वैक्रियवै क्रियशरीरबन्धननाम्नो विशेषाधिकं । ततो वैक्रियतैजसबन्धननाम्नो विशेषाधिकं । ततो वैक्रियकार्मणबन्धननाम्नो विशेषाधिकं । ततो वैक्रियतैजसकार्मणबन्धननाम्नो विशेषाधिकं । तत श्रदारिकौदा रिकबन्धननाम्नो विशेषाधिकं । तत श्रदारिकतैजसबन्धननाम्नो विशेषाधिकं । तत श्रदारिककार्मणबन्धननाम्नो विशेषाधिकं । ततोऽप्यौदा रिक तैजसकार्मणबन्धननाम्नो विशेषाधिकं । ततस्तैजसतैजसबन्धननाम्नो विशेषाधिकं । ततस्तैजसकार्मणबन्धननाम्नो विशेषाधिकं । ततः कार्मणकार्मणबन्धननाम्नो विशेषाधिकं । तथा संस्थाननाम्नि संस्थानानामाद्यन्तवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां परस्परं तुझ्यं । ततः समचतुरस्रसंस्थानस्य विशेषाधिकं । ततोऽपि हुंकसंस्थानस्य विशेषाधिकं । तथांगोपांगनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहार कांगोपांगनाम्नः । ततो वैक्रियांगोपांगनाम्नो विशेषाधिकं । ततोऽप्यौदा रिकांगोपांगनाम्नो विशेषाधिकं । तथा संहनननाम्नि सर्वस्तोकमाद्यानां पञ्चानां संहननानामुत्कृष्टपदे प्रदेशाग्रं, स्वस्थाने तु तेषां परस्परं तुझ्यं । ततः सेवार्तसंहननस्य विशेषाधिकं । तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं कृष्णवर्णनाम्नः । ततो नीलवर्णनाम्नो विशेषाधिकं । ततो लोहितवर्णनाम्नो विशेषाधिकं । ततो हारिद्रवर्णनाम्नो विशेषाधिकं । ततोऽपि शुक्लवर्णनाम्नो विशेषाधिकं । तथा गन्धनानि सर्वस्तोकं सुरनि गन्धनाम्नः । ततो विशेषाधिकं पुरनिगन्धनान्नः । तथा रसनानि सर्वस्तोकं कटुरसनाम्नः । ततस्तिक्तरसनाम्नो विशेषाधिकं । ततः कषायरसनाम्नो विशेषाधिकं । ततः अम्लरसनाम्नो विशेषाधिकं । ततोऽपि मधुररसनाम्नो विशेपाधिकं । तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रं, स्वस्थाने तु घयोरपि परस्परं तुझ्यं ।
Jain Education national
For Private & Personal Use Only
प्रकृतिः
॥ २४ ॥
ainelibrary.org