SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कर्म॥ २४ ॥ धिकं । ततो वैक्रियवै क्रियशरीरबन्धननाम्नो विशेषाधिकं । ततो वैक्रियतैजसबन्धननाम्नो विशेषाधिकं । ततो वैक्रियकार्मणबन्धननाम्नो विशेषाधिकं । ततो वैक्रियतैजसकार्मणबन्धननाम्नो विशेषाधिकं । तत श्रदारिकौदा रिकबन्धननाम्नो विशेषाधिकं । तत श्रदारिकतैजसबन्धननाम्नो विशेषाधिकं । तत श्रदारिककार्मणबन्धननाम्नो विशेषाधिकं । ततोऽप्यौदा रिक तैजसकार्मणबन्धननाम्नो विशेषाधिकं । ततस्तैजसतैजसबन्धननाम्नो विशेषाधिकं । ततस्तैजसकार्मणबन्धननाम्नो विशेषाधिकं । ततः कार्मणकार्मणबन्धननाम्नो विशेषाधिकं । तथा संस्थाननाम्नि संस्थानानामाद्यन्तवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां परस्परं तुझ्यं । ततः समचतुरस्रसंस्थानस्य विशेषाधिकं । ततोऽपि हुंकसंस्थानस्य विशेषाधिकं । तथांगोपांगनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहार कांगोपांगनाम्नः । ततो वैक्रियांगोपांगनाम्नो विशेषाधिकं । ततोऽप्यौदा रिकांगोपांगनाम्नो विशेषाधिकं । तथा संहनननाम्नि सर्वस्तोकमाद्यानां पञ्चानां संहननानामुत्कृष्टपदे प्रदेशाग्रं, स्वस्थाने तु तेषां परस्परं तुझ्यं । ततः सेवार्तसंहननस्य विशेषाधिकं । तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं कृष्णवर्णनाम्नः । ततो नीलवर्णनाम्नो विशेषाधिकं । ततो लोहितवर्णनाम्नो विशेषाधिकं । ततो हारिद्रवर्णनाम्नो विशेषाधिकं । ततोऽपि शुक्लवर्णनाम्नो विशेषाधिकं । तथा गन्धनानि सर्वस्तोकं सुरनि गन्धनाम्नः । ततो विशेषाधिकं पुरनिगन्धनान्नः । तथा रसनानि सर्वस्तोकं कटुरसनाम्नः । ततस्तिक्तरसनाम्नो विशेषाधिकं । ततः कषायरसनाम्नो विशेषाधिकं । ततः अम्लरसनाम्नो विशेषाधिकं । ततोऽपि मधुररसनाम्नो विशेपाधिकं । तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रं, स्वस्थाने तु घयोरपि परस्परं तुझ्यं । Jain Education national For Private & Personal Use Only प्रकृतिः ॥ २४ ॥ ainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy