________________
प्रकृतिः
तत्रायुषो नागः सर्वस्तोकः । तस्य सर्वस्या (सर्वेन्योऽ) प्यन्येन्यः स्तोकस्थितिकत्वात् । तत्स्थितेरुत्कर्षतोऽपि त्रयस्त्रिं
|शत्सागरोपमप्रमाणत्वात् । ततो नामगोत्रयो गो बृहत्तरः । तयोः स्थितेविंशतिसागरोपमकोटीकोटीप्रमाणत्वात् । ॥२३॥
स्वस्थाने तु योरपि परस्परं तुल्यः, समानस्थितिकत्वात् । ततोऽपि झानावरणदर्शनावरणान्तरायाणां बृहत्तमः । तेषां स्थितेस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् , स्वस्थाने तु परस्परं तुल्य एव, तुष्यस्थितिकत्वात् । ततोऽपि मोहनीयस्य बृहत्तमः, तस्य स्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात् । वेदनीयं यद्यपि ज्ञानावरणीयादिभिः सह समस्थितिक, तथापि तस्य लागः सर्वोत्कृष्ट एव वेदितव्यः । अन्यथार पष्टतरस्वफलसुखपुःखोपदर्शकत्वानुपपत्तेः । इदानीं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे चाल्पबहुत्वमन्निधीयते-तत्रोत्कृष्टपदे सर्वस्तोकं केवलज्ञानावरणस्य प्रदेशाग्रं । ततो मनःपर्यवज्ञानावरणीयस्यानन्तगुणं । ततोऽवधिज्ञानावरणीयस्य विशेषाधिकं । ततः श्रुतज्ञानावरणीयस्य विशेषाधिकं । ततोऽपि मतिज्ञानावरणीयस्य विशेषाधिकं । तथा दर्शनावरणीये उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाग्रं । ततो निघाया विशेषाधिक । ततोऽपि प्रचलामचलाया विशेषाधिकं । ततोऽपि निकानिज्ञाया विशेषाधिकं । ततः स्त्यानर्धेविशेषाधिकं । ततः केवलदर्शनावरणीयस्य विशेषाधिकं । ततोऽवधिदर्शनावरणीयस्यानन्तगुणं । ततोऽचकुर्दर्शनावरआणीयस्य विशेषाधिकं । ततोऽपि चतर्दर्शनावरणीयस्य विशेषाधिकं । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य । || ततो विशेषाधिकं सातवेदनीयस्य । तथा मोहनीये सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य । ततोऽप्रत्या-18
ख्यानावरणक्रोधस्य विशेषाधिकं । ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकं । ततोऽप्रत्याख्यानावरणलोजस्य विशे
CRORESCORRECTORS
॥३॥
Sain Educat
i onal
For Private & Personal use only
K
ainelibrary.org