SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गन्धरसस्पर्शानामपि यस्य यावन्तो दास्तस्य संबन्धिनो नागस्य तति जागाः कृत्वा तावन्नयोऽवान्तरनेदेन्यो दातव्याः।। तथा संघाते तनौ च प्रत्येकं यजागलब्धं दलिकमायाति तत्रिधा चतुर्धा वा कृत्वा त्रिज्यश्चतुर्यो वा दीयते । तत्रौदारिकतैजसकार्मणानि वैक्रियतैजसकार्मणानि वा त्रीणि शरीराणि संघातानि वा युगपनता त्रिधा क्रियते, वैक्रियाहारकतैजसकामणरूपाणि चत्वारि शरीराणि संघातानि वा बनता चतुर्धा क्रियते ॥ २७ ॥ सत्तेक्कारविगप्पा बंधणनामाण मूलपगईणं । उत्तरसगपगईण य अप्पबहुत्ता विसेसो सिं ॥ ॥ | सत्तेति-बन्धननाम्नां नागलब्धं यद्दलिकमायाति तस्य सप्त विकल्पाः सप्तनेदा एकादश वा विकटपाः क्रियन्ते ।। तत्रौदारिकौदारिक १ औदारिकतैजस २ औदारिककार्मण ३ औदारिकतैजसकार्मण ४ तैजसतैजस ५ तैजसकार्मण ६ कार्मणकार्मण रूपाणि वैक्रियचतुष्कतैजसत्रिकरूपाणि वा सप्त बन्धनानि बनता सप्त । वैक्रियचतुष्काहारकचतुष्कतैजसत्रिकलक्षणान्यकादश बन्धनानि बनता एकादश । अवशेषाणां च प्रकृतीनां यन्नागलब्धं दलिकमायाति, तन्न नूयो विनज्यते, तासां युगपदवान्तरवित्र्यादिनेदबन्धानावात् । तेन तासां तदेव परिपूर्ण दलिकं जवति । इहैकाध्यवसायगृहीतस्य कर्मदखिकस्य परमाणवो विजागशः कृत्वा मूलप्रकृतिन्य उत्तरप्रकृतिन्यश्च दत्ताः। तत्र न ज्ञायते जघन्यपदे उत्कृष्टपदे वा कस्याः कियान् नागस्ततो विशेषपरिझानार्थमाह- मूलपगईत्यादि' आसां मूलप्रकृतीनामुत्तरस्वप्रकृतीनां च परस्परं नागस्य विशेषोऽल्पबदुत्वात् शास्त्रान्तरोत्तात् इष्टव्यः । तत्र मूलप्रकृतीनामहपबहुत्वं दय॑ते-इह कर्मणां स्थित्यनुसारतो जाग आजजति, यस्य बृहती स्थितिस्तस्य बृहनागः, यस्य स्तोका तस्य स्तोक इति । CALCCASSACREACOM Jain Education A nal For Privale & Personal use only library
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy