________________
प्रकृतिः
॥२
॥
संप्रति शेषदलिकनागविधिरुच्यते-'मोहे ऽहेत्यादि' शेषस्य च मूलनागस्य को जागो क्रियेते, एकः कषायमोहनीयस्य, अपरो नोकषायमोहनीयस्य । तत्र कषायमोहनीयस्य नागः पुनश्चतुर्धा क्रियते, ते च चत्वारोऽपि लागाः संज्वलनक्रोधादिन्यो दीयन्ते । नोकषायमोहनीयस्य तु लागः पञ्चधा क्रियते, ते च पञ्चापि नागा यथाक्रमं त्रयाणां वेदानामन्यतमस्मै वेदाय बध्यमानाय हास्यरतियुगलारतिशोकयुगलयोरन्यतरस्मै युगलाय जयजुगुप्सान्यां च दीयन्ते। नान्येन्यः, बन्धानावात् । न हि नवापि नोकषाया युगपद्वन्धमायान्ति, किं तु यथोक्ताः पञ्चैव । तथा वेदनीयायु|गोत्रेषु यो मूलनाग आनजति स एतेषामेव एकैकस्याः प्रकृतेर्बध्यमानाया ढौकते । विप्रनृतीनाममीषां युगपद्ध-3 न्धानावात् ॥ २६॥ पिंपगईसु बतिगाण वमरसगंधफासाणं । सवासिं संघाए तणुम्मि य तिगे चलके वा ॥२७॥
पिंक त्ति-पिंप्रकृतयो नामप्रकृतयः । यदाह चूर्णिकृत्-"पिंडपगई नामपगईट ति” । तासु मध्ये बध्यमानानामन्यतमगतिजातिशरीरबन्धनसंघातनसंस्थानांगोपांगानुपूर्वीणां वर्णगन्धरसस्पर्शागुरुवघूपघातपराघातोबासनिर्माणतीर्थकराणामातपोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसस्थावरबादरसूदमपर्याप्तापर्याप्तप्रत्येकसाधारणस्थिरास्थिरशुनाशुजसुस्वरफुःस्वरसुजगालगादेयानादेययशाकीर्त्ययशःकी य॑न्यतराणां च मूलनागो विनज्य समर्पणीयः । अत्रैव विशेषमाह-'वणेत्यादि' वर्णरसगन्धस्पर्शानां प्रत्येकं यज्ञागलब्धं दलिकमायाति तत्सर्वेन्यस्तेषामवान्तरलेदेन्यो विजज्य विजज्य दीयते । तथाहि-वर्णनाम्नो यज्ञागलब्धं दलिकं तत्पञ्चधा कृत्वा शुक्लादिन्योऽवान्तरनेदेन्यो विजज्य प्रदीयते । एवं
REASAMSUGARCASCORCASSACROR
॥३
॥
Jain Education
temational
For Privale & Personal use only
( I www.jamelibrary.org