________________
तस्मिंश्चानन्ततमे नागेऽपसारिते शेषं यद्दखिक तत्सर्वघातिप्रकृतिव्यतिरिक्तेन्यः तत्कालबध्यमानेन्यः स्वस्वमूलप्रकृत्यवान्तरजेदेच्यो विनज्य विनज्य दीयते । तथाहि-'श्रावरणेत्यादि' श्रावरण्योानावरणदर्शनावरणयोः प्रत्येकं सर्वघातिप्रकृतिनिमित्तमनन्ततमे नागेऽपसारिते सति शेषस्य दलिकस्य यथाक्रमं चतुर्धा त्रिधा च विनागः क्रियते, कृत्वा च शेषदेशघातिप्रकृतिन्यो दीयते । तथा विघ्नान्तराये यो मूलनागः स समग्रोऽपि पञ्चधा कृत्वा दानान्तरायादिन्यो दीयते । इयमत्र नावना-ज्ञानावरणीयस्य स्थित्यनुसारेण यो मूलनाग आनजति, तस्यानन्ततमो नागः केवलज्ञानावरणाय दीयते । शेषस्य चत्वारो लागाः क्रियन्ते, ते च मतिज्ञानावरणश्रुतज्ञानावरणावधिज्ञानावरणमनःपर्यवज्ञानावरणेन्यो दीयन्ते । दर्शनावरणीयस्यापि यो मूलनाग बालजति तस्यानन्ततम नागं पोढा कृत्वा निकापञ्चककेवलदर्शनावरणाभ्यां सर्वघातिन्यां प्रयवति (जीवः)। शेषस्य च त्रयो नागाः क्रियन्ते, ते च चकुरचकुरवधिदर्शनावरणेन्यो दीयन्ते । अन्तरायस्य पुनर्यो मूलनाग आनजति स समग्रोऽपि सर्वघात्यवान्तरलेदानावात् पञ्चधा कृत्वा दानान्तरायादिन्यो दीयते ॥ २५॥ मोहे उहा चनझा य पंचहा वा वि बनमाणीणं । वेयणियाउयगोएसु बनमाणीण जागो सिं ॥२६॥ ___ मोहे त्ति-मोहे मोहनीये स्थित्यनुसारेण यो मूलजाग आलजति तस्यानन्ततमो भागः सर्वघातिप्रकृतियोग्यो विधा सक्रियते, अर्ध दर्शनमोहनीयस्य, अर्ध चारित्रमोहनीयस्य । तत्रार्ध दर्शनमोहनीयस्य सत्कं समग्रमपि मिथ्यात्वमोहनी-1
यस्य ढौकते । चारित्रमोहनीयस्य तु सत्कमध घादशधा क्रियते, ते च पादशजागा श्राद्येच्यो हादशकषायेन्यो दीयन्ते ।।
Jain Educatie
stional
For Privale & Personal use only
inelibrary.org