SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रकृति ॥१॥ CACADCASR- उपलक्षणत्वात् स्थित्यादयोऽपि, यस्मिन्न विवक्षितो रसबन्धोऽविशेषितरसप्रकृतिः। प्रकृतिबन्धो ज्ञातव्यः, तुशब्दस्याधिकार्थसंसूचनात् अविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धः, अविवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धः, अविवदित प्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपि अष्टव्यं । प्रकृतिबन्धे च यावन्त्यः प्रकृतयो बन्धमायान्ति, यश्च यासां बन्धं प्रति 8| स्वामी, तदेतत्सर्वं शतकादवसेयं । प्रकृतिप्रदेशबन्धौ च योगतो नवतः "जोगा पयडिपएसं" इतिवचनात् । तत्र प्रकृतिबन्ध नक्तः। सांप्रतं प्रदेशबन्धो वक्तुमवसरप्राप्तः। तत्राष्टविधवन्धकेन जन्तुना यदेकेनाध्यवसायेन चित्रतागर्नेण गृहीतं दलिकं तस्याष्टौ नागा नवन्ति, सप्तविधबन्धकस्य तु सप्त जागाः, पडिधबन्धकस्य पागाः, एकविधबन्धकस्य एको नागः ॥२४॥ ___संप्रत्युत्तरप्रकृतीनां जागविज्ञागोपदर्शनार्थमाहजं सवघाइपत्तं सगकम्मपएसणंतमो नागो। श्रावरणाण चनझा तिहा य श्रह पंचहा विग्धे ॥२५॥ । जंति-यत् कर्मदलिक सर्वघातिप्राप्तं केवलज्ञानावरणीयादिरूपसर्वघातिप्रकृतिषु गतं तत् स्वकर्मप्रदेशानामनन्ततमो नागः स्वकीयाया ज्ञानावरणादिरूपाया मूलप्रकृतेर्यो मौलो नागस्तस्यानन्ततमो नाग इत्यर्थः । कात्र युक्तिरिति चेच्यते-इहाष्टानामपि मूलप्रकृतीनां प्रत्येक ये स्निग्धतराः परमाणवस्ते स्तोकाः। ते च स्वस्वमूलप्रकृतिपरमाणुनामनन्ततमो नागः । त एव च सर्वघातिप्रकृतियोग्या इति यत्सर्वघातिप्राप्तं तत् स्वमूलप्रकृतिप्रदेशानामनन्ततमो नागः। १ तस्समुदाओ पगइबंधो इति तु काषायिककर्म प्रतीत्य । SOCCASCRICA Sain Educa t ional For Private & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy