________________
चिदेकस्थानकोऽपरस्य विस्थानक इत्यादि । तथा तस्यैव प्रदेशाः कणिक्कादिरूपाः कस्यचिदेकप्रसूतिप्रमाणाः कस्यचिद्विप्रसूतिप्रमाणा इत्यादि । तथा कर्मणोऽपि किञ्चिज्ज्ञानमावृणोति, किञ्चिद्दर्शनं, किञ्चित्सुखःखे जनयति, किञ्चिन्मोहयतीत्येवंस्वरूपा प्रकृतिः। तथा स्थितिस्तस्यैव कर्मणः कस्यचित्रिंशत्सागरोपमकोटीकोटीप्रमाणा, अपरस्य सप्ततिसागरोपमकोटीकोटीप्रमाणा इत्यादि । तथा रसः कस्यचिदेकस्थानकोऽपरस्य विस्थानक इत्यादि । तथा प्रदेशाः कस्यचिद्बहुतराः कस्यचिच्च बहुतमा इति ॥ २३ ॥
तत्र प्रकृतिनेदत एव कर्मणां मूलोत्तरविनागो जवति नान्यथेत्यावेदयन्नाहमूवुत्तरपगईणं अणुजागविसेसर्व हव ने । अविसे सियरसपग श्न, पगश्चंधो मुणेयवो ॥ २४ ॥ |
मूल त्ति-इह प्रकृतिशब्दो जेदपर्यायोऽप्यस्ति । तथा चाह नाष्यकृत्-"अहवा पयमी ने” इति । ततो मूलोत्तरप्रकतीनां मलोत्तरजेदानां कर्मणः संबन्धिनामनुजागविशेषतः स्वनावविशेषतो ज्ञानावारकत्वादिलक्षणातू जेदो जवति, नान्यथा । अनुनागशब्दश्चात्र स्वजावपर्यायोऽवगन्तव्यः । तमुक्तं चूौँ-"अनुनागो त्ति सहावो” इति । इह बन्धनकरणे प्रकृतिबन्धादयः प्रत्येकमुपरि सप्रपञ्चं वक्तव्याः । प्रकृत्यादयश्च प्रतिकर्म संकीर्ण इति कश्चियामहोत. अतस्तन्मोडापनोदाय प्रकृतिबन्धं तुशब्दोपलदाणधारेण अन्यांश्च स्थितिबन्धादीन् वैचित्त्येन (व्येण) स्पष्टयनाह-'अविसेसियेत्यादि । रसः स्नेहोऽनुजाग इत्येकाः । तस्य प्रकृतिः स्वजावः। अविशेषिताऽविवक्षिता रसप्रकृतिः।
Sain Education
For Privale & Personal use only
M
brary.org