SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः हा सर्वस्तोकाः । ततस्तस्यैव स्नेहप्रत्ययस्पर्धकस्योत्कृष्टवर्गणायामनन्तगुणाः । तेन्योऽपि नामप्रत्ययस्पर्धकस्य जघन्यवर्गणा-1 यामनन्तगुणाः । तेन्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः । तेन्योऽपि प्रयोगप्रत्ययस्पर्धकस्य जघन्यवर्गणायामन-IN न्तगुणाः । तेन्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः । उक्तं च-"तिएहं पि फडगाणं जहण उक्कोसगा कमा उविलं । णेयाएंतगुणा उ वग्गणा ऐहफड्डा ॥१॥" संप्रति गाथार्थो विवियते-नामप्रत्ययेषु प्रयोगप्रत्ययेष्वपि च स्पर्धकेषु । अविनागवर्गणादयः प्राग्वन्नेयाः । तथाहि-स्नेहप्रत्ययस्पर्धक श्वात्रापि अविनागवर्गणा एकैकस्नेहाविनागवृद्धपरमाणुवर्गणा अनन्ताः। तथा स्तोकेन स्नेहेन बझाः पुजला बहव इतरे स्तोकाः स्तोकतराः । यच्च 'असंखलोगे गुणहीणा' इति तदत्रासंनवान्न संबध्यते । स्नेहप्रत्ययस्पर्धकेऽपि हि तत् यथासंजवं स्तोकमेव कालं यावत् योजितं । न पुनः सर्वत्रापि । तथा 'सिं ति' एषां स्नेहप्रत्ययनामप्रत्ययप्रयोगप्रत्ययस्पर्धकानां प्रत्येकं स्वके आत्मीये जघन्योत्कृष्ट वर्गणे बद्ध्या पृथक् कृत्वा ततः क्रमेण तासु । 'धणिया देसगुण त्ति' धणिया निचिता देशगुणा निर्विजागजागरूपाः सकलपजल|गतस्नेहाविनागा इत्यर्थः । तेऽनन्तगुणनयाऽनन्तगुणिततया ज्ञातव्याः। तदेवं कृता पुजलानां परस्परं संबन्धहेतुजूतस्य स्नेहस्य प्ररूपणा । संप्रति बन्धनकरणसामर्थ्यतो बध्यमानकर्मपुजलानां प्रकृतिस्थित्यनुनागप्रदेशविनागो मन्दमतीनां सुखावबोधाय मोदकदृष्टान्तेन विजाव्यते-यथा किस कश्चिन्मोदको वातविनाशिव्यनिष्पन्नः प्रकृत्या वातमु-18son पशमयति, पित्तोपशमकलव्यनिष्पन्नः पित्तं, कफापहारिकव्यनिष्पन्नः कफमित्येवंस्वरूपा प्रकृतिर्मोद कस्य । तथा तस्यैव स्थितिः कस्यचिदिनमेकं, अपरस्य दिनयं, अन्यस्य मासादिकं कालं यावत् । तथा तस्यैव रसः स्निग्धमधुरादिः कस्य Jain Educationa tional For Privale & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy