SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ RECORR संख्यस्य ततिसंख्यस्य स्पर्धकस्यादिवर्गणायां अष्टव्याः । तानि च स्पर्धकानि कियन्ति नवन्तीति चेदुच्यते-बनव्येन्योऽनन्तगुणानि सिधानामनन्तनागकपानि । अन्तराणि कियन्ति जवन्तीति चेकुच्यते-रूपोनस्पर्धकतुझ्यानि । तथाहि-चतुर्णामन्तराणि त्रीण्येव जवन्ति, नोनाधिकानि । एवमत्रापि नावनीयं । वर्गणास्वानन्तर्येण के वृद्धी जवतः।। तद्यथा-एकैकाविनागवृद्धिः, अनन्तानन्तविजागवृधिश्च । तत्रैकैकाविजागवृद्धिः स्पर्धकगतानां वर्गणानां यथोत्तरं, अनन्तामन्तविज्ञागवधिः पाश्चात्यस्पर्धकगतचरमवर्गणापेक्ष्योत्तरस्पर्धकस्यादिवर्गणायाः, पारंपर्येण पुनः प्रथमस्पर्धकसकप्रथमवर्गणापेक्षया षडपि वृधयोऽवगन्तव्याः। तद्यथा-अनन्तनागवृद्धिः, असंख्येयनागवृद्धिः, संख्येयजागवृद्धिः, संख्येयगुणवृद्धिः, असंख्येयगुणवृद्धिः, अनन्तगुणवृधिश्चेति । तदेवं कृता वर्गणाप्ररूपणा स्पर्धकप्ररूपणा अन्तरप्ररूपणा च । सांप्रतं वर्गणागतपुजलस्नेहाविनागसमुदायप्ररूपणा क्रियते-तत्र प्रश्रमस्य शरीरस्थानस्य प्रश्रमायां वर्गणायां | स्नेहाविजागाः स्तोकाः । ततो द्वितीयस्य शरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः । तेन्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः । एवमनन्तगुणया श्रेण्या सर्वाण्यपि स्थानानि नेतव्यानि । शरीरस्थानानि च वक्ष्यमाण कसंख्याप्रमाणानि । संप्रति शरीरपरमाणुनामेव तत्तद्वन्धनयोग्यानामपबहुत्वमनिधीयते-तत्रौदारिकौदारिकबन्ध. नयोग्याः पुजलाः सर्वस्तोकाः। तेज्य ओंदारिकतेजसबन्धनयोग्या अनन्तगुणाः । तेन्योऽप्यौदारिककामणबन्धनयोग्या अनन्तगणाः । तेन्योऽप्यौदारिकतैजसकामेणबन्धनयोग्या अनन्तगुणाः । तथा वैक्रियवैक्रियबन्धनयोग्या पाया सर्वस्तोकाः। तेन्योऽपि वैक्रियतैजसबन्धनयोग्या अनन्तगुणाः। तेन्योऽपि वैक्रियकामेणबन्धनयोग्या अनन्तगणाः। ROCCASCIRCRA CK SCRECIRCLER ECIPE व . प्र. ४ Jain Education D o nal For Privale & Personal use only lanelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy