SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कर्म॥ १८ ॥ प्रथमा वर्गणा । तस्यां कियन्तः स्नेहाविजागा इति चेदुच्यते - यावन्तः प्रथमस्पर्धकप्रथमवर्गणायां स्नेहा विभागास्तावन्तो द्विगुणाः । तत एकेन स्नेहाविजागेनाधिकानां परमाणूनां समुदायो द्वितीया वर्गणा । धान्यां स्नेहा विभागाच्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकस्नेहा विभागवृध्ध्या निरन्तरं वर्गणास्तावाच्या यावदजव्यन्योऽनन्तगुणाः सिचा नामनन्तनागकडपा जवन्ति । ततस्तासां समुदायो द्वितीयं स्पर्धकं । ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि धान्यां, नापि त्रिभिः, यावन्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः, किंत्वनन्तानन्तैरेव सर्वजीवेन्योऽनन्तगुणैः । ततस्तेषां परमाणूनां समुदायस्तृतीयस्पर्धकस्य प्रथमा वर्गणा । तस्यां कियन्तः स्नेहाविजागा इति चेडुच्यते - यावन्तः प्रथमस्पर्धकसत्कप्रथमवर्गणायां तावन्तस्त्रिगुणाः । तत एकेन स्नेहा विजागेनाधिकानां | परमाणूनां समुदायो द्वितीया वर्गणा । द्वाच्यां स्नेहाविभागाच्यामधिकानां समुदायतृस्तीया वर्गणा । एवमेकैकस्नेहाविनागवृध्ध्या निरन्तरं वर्गणास्तावाच्या यावदनव्येन्योऽनन्तगुणाः सिद्धानामनन्तनागकडपा जवन्ति । ततस्तासां समुदायस्तृतीयं स्पर्धकं । ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाण्वो न प्राप्यन्ते, नापि धात्र्यां, नापि त्रिभिः, यावन्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः किंत्वनन्तानन्तैरेव सर्वजीवेन्योऽनन्तगुणैरधिकाः प्राप्यन्ते । ततस्तेषां समुदायश्चतुर्थस्य स्पर्धकस्य प्रथमा वर्गणा । तस्यां कियन्तः स्नेहा विजागा इति चेमुच्यते - प्रथमस्पर्धकसत्क प्रथमवर्गणायां यावन्तः स्नेहा विभागास्तावन्तश्चतुर्गुणाः । एवं यतिसंख्यं यतिसंख्यं स्पर्धकं चिन्तयितुमारज्यते, तद्यथापञ्चमं दशमं विंशतितमं सहस्रतमं लक्ष्तमं तावत्संख्यागुणिताः प्रथमस्पर्धकसत्कप्रथमवर्गणागताः स्नेहा विभागास्तति Jain Educatiomational For Private & Personal Use Only प्रकृतिः ॥ १८ ॥ Kainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy