SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तदेवमुक्तं सप्रपञ्चं स्नेहप्रत्ययं स्पर्धक, इदानीं नामप्रत्ययस्पर्धकप्रयोगप्रत्ययस्पर्धकप्ररूपणां चिकीर्षुरिदमाहनामप्पांगपञ्चयगेसु वि नेया अनंतगुणणाए। धणिया देसगुणा सिं जहन्नजेठे सगे कट्ट॥२३॥ __ नाम त्ति-इह नामप्रत्ययस्पर्धकप्ररूपणायां पमनुयोगधाराणि । तद्यथा-अविनागप्ररूपणा १, वर्गणाप्ररूपणा २, स्पर्धकप्ररूपणा ३, अन्तरप्ररूपणा , वर्गणापुजलस्नेहाविनागसकलसमुदायप्ररूपणा ५, स्थानप्ररूपणा ६, चेति । तत्र* प्रथमतोऽविनागप्ररूपणा क्रियते-औदारिकादिशरीरपञ्चकप्रायोग्यानां परमाणूनां यो रसः, स केवलिप्रझादनकेन विद्यते । छित्त्वा च निर्विनागा नागाः क्रियन्ते, ते च निर्विनागा जागा गुणपरमाणवो वा नावपरमाणवो वा प्रोच्यन्ते । एषाऽविनागप्ररूपणा । तत्रैकेन स्नेहाविनागेन युक्ताः शरीरयोग्याः पुजला न भवन्ति । किमुक्तं नवति ? औदारिकीदारिकबन्धनादीनां पञ्चदशाना बन्धनानामन्यतमस्यापि बन्धनस्य विषया न जवन्तीत्यर्थः । नापिघान्यां स्नेहाविनागान्यां युक्ता । नापि त्रिनिर्नापि संख्येयैर्नाप्यसंख्येयै प्यनन्तैः, किं त्वनन्तानन्तैरेव सर्वजीवेन्योऽनन्तगुणैः, तत|स्तेषां पुजलानां समुदायः प्रथमा वर्गणा, सा च जघन्या । तत एकेन स्नेहाविनागेनाधिकानां पुजलानां समुदायो वितीया वर्गणा । घान्यां स्नेहाविजागाच्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकाविनागवृद्ध्या निरन्तरं तावर्गणा वाच्या यावदलव्येन्योऽनन्तगुणाः सिघानामनन्तनागकल्पा नवन्ति । एतासां च समुदाय एक स्पर्धकं । तत इत ऊर्ध्वमेकेन स्नेहाविनागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि घान्यां, नापि त्रिनिः, नापि संख्येयैः, नाप्यसंख्ययः, नाप्यनन्तैः, किंत्वनन्तानन्तैरेव सर्वजीवेन्योऽनन्तगुणैरधिकाः प्राप्यन्ते । ततस्तेषां समुदायो दितीयस्य स्पर्धकस्य in due don n a For Privale & Personal use only rary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy