SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१७॥ गुणहीनाः काश्चिदसंख्येयगुणहीनाः काश्चिदनन्तगुणहीनाः । एवमसंख्येयजागहानौ प्रथमवर्गणापेक्ष्या पञ्चापि हानयः संजवन्ति । संख्येयनागहानौ पुनरसंख्येयत्नागहानिवर्जाः शेषाश्चतस्रोऽपि हानयः संजवन्ति । तद्यथा-संख्येयजागहानिप्रथमान्तिमवर्गणयोरपान्तराखे प्रथमवर्गणापेक्ष्या काश्चिवर्गणाः संख्येयजागहीनाः, काश्चित्संख्येयगुणहीनाः, काश्चिदसंख्येयगुणहीनाः काश्चिदनन्तगुणहीनाः । संख्येयगुणहानौ पुनरसंख्येयजागहानिसंख्येयजागहानिवर्जाः शेषास्तिस्रो हानयः संजवन्ति । तद्यथा-संख्येयगुणहानौ प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्ष्या काश्चिघर्गणाः संख्येयगुणहीनाः, काश्चिदसंख्येयगुणहीनाः, काश्चिदनन्तगुणहीनाः । असंख्येयगुणहानौ पुनः एव हानी । तथाहि-असंख्येयगुणहानौ प्रश्रमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्ष्या काश्चिघर्गणा असंख्येयगुणहीनाः, काश्चिदनन्तगुणहीनाः । अनन्तगुणहानौ त्वनन्तगुणहानिरेवैका । तदेवं कृता परंपरोपनिधया प्ररूपणा । सांप्रतमपबहुत्वमुच्यते-तत्रासंख्येयजागहानौ वर्गणाः स्तोकाः। तान्यः संख्येयत्नागहानौ वर्गणा अनन्तगुणाः। तान्योऽपि संख्येयगुणहानौ वर्गणा अनन्तगुणाः । तान्योऽप्यसंख्येयगुणहानौ वर्गणा अनन्तगुणाः । तान्योऽप्यनन्तगुणहानौ वर्गणा अनन्तगुणाः। तथाऽनन्तगुणहानौ पुशलाः सर्वस्तोकाः । तेन्योऽसंख्येयगुणहानौ पुजला अनन्तगुणाः । तेन्योऽपि संख्येयगुणहानी | पुजला अनन्तगुणाः । तेन्योऽपि संख्येयत्नागहानी पुजला अनन्तगुणाः । तेन्योऽप्यसंख्येयजागहानौ पुजला अनन्तगुणाः॥२२॥ ॥१ Jain Educatio n al For Privale & Personal use only relibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy