SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ SARACHAR येयजागहानिगत एवमनन्तगुणहान्याप्यनन्ता वर्गणा वाच्याः यावत्सर्वोत्कृष्टा वर्गणाः। तदेवं कृताऽनन्तरोपनिधया प्ररूपणा, संप्रति ४ परंपरोपनिधया क्रियते । तत्र प्रथमवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य या पराऽन्या वर्गणा तस्यां पुजलाः प्रथमवर्गणागतपुजलापेक्ष्या दिगुणहीना नवन्ति, अर्धा जवन्तीत्यर्थः । ततः पुनरप्यसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य या पराऽनन्तरा वर्गणा तस्यां पुजता अर्धा नवन्ति । एवं नूयो भूयस्तावदवगन्तव्यं यावदसंख्येयजागहानिगता चरमा वर्गणा । ततः परं संख्येयत्नागहानिगता वर्गणाः संख्यया अतिक्रम्यानन्तरायां वर्गणायां पुजला असंख्येयजागहानिगतचरमवर्गणापुजलापेक्ष्याऽर्धा नवन्ति । ततः पुनरपि संख्येया वर्गणा अतिक्रम्यानन्तरायां वर्गणायां पुजला अर्धा जवन्ति । एवं नूयो नूयस्तावक्तव्यं यावत्संख्येयजागहानावपि चरमा वर्गणा । उपरितनीषु चतसृषु हानिषु श्यं परंपरोपनिधा न संजवति । यतः प्रथमायामपि संख्येयगुणहानिवर्गणायां पुजलाः संख्येयत्नागहानिसत्कचरमवर्गणान्तर्गतपुजलापेक्ष्या संख्येयगुणहीनाः प्राप्यन्ते । संख्येयगुणहीनाश्च जघन्यतोऽपि त्रिगुणहीनाश्चतुर्गुणहीना वा गृह्यन्ते, न तु दिगुणहीनाः, यतः संख्येयं प्रायः सर्वत्राप्यजघन्योत्कृष्टं त्रिप्रनृत्येव गृह्यते, न तु कौ, नापि सर्वोत्कृष्टं तमुक्तमनुयोगधारचूणौं-"सिंचते य जत्थ जत्य संखेडागगहणं तत्थ तत्थ अजहछमणुक्कोसयं दध्वं ति"। तत इत ऊर्ध्व छिगुणहीना न प्राप्यन्ते, किंतु त्रिगुणचतुर्गुणादिहीना इति नेयं विगुणहान्या परंपरोपनिधा संजवति । तस्मान्मूलत आरज्यान्यथात्र परंपरोपनिधया प्ररूपणा क्रियते-असंख्येयत्नागहानौ प्रश्रमाप्रान्तमवर्गणयोरपान्तराखे प्रथमवर्गणापेक्ष्या काश्चिष्गेणा असंख्येयजागहीनाः काश्चित्संख्येयजागहीनाः काश्चित्संख्येय-1 एवं जयो यस्तावः प्रथमायामपि में A CANCE and For Private & Personal use only neibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy