SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः पृथक् पृथक् व्यवस्थाप्यन्ते । तत्र जगति ये केचित् परमाणव एकेन स्नेहस्य निर्विजागेन लागेन युक्ताः सन्ति, तेषां समुदायः प्रथमा वर्गणा । ये पुनर्खान्यां स्नेहाविजागान्यां युक्ताः परमाणवः सन्ति, तेषां समुदायो वितीया वर्गणा। एवं त्रिनिः स्नेहाविजागैर्युक्तानां समुदायस्तृतीया वर्गणा । एवं संख्येयैः स्नेहाविनागैर्युक्तानां संख्यया वर्गणा वाच्या। असंख्येयैः स्नेहाविनागैर्युक्तानां पुनरसंख्येया वर्गणाः । अनन्तैः स्नेहाविनागैर्युक्तानां त्वनन्ता वर्गणाः।विधा चात्र प्ररूपणा, तद्यथा-अनन्तरोपनिधया परंपरोपनिधया च । तत्र तावत्प्रथमतोऽनन्तरोपनिधया प्ररूपणा क्रियते-प्रथमायां वर्गणायामेकस्नेहाविनागयुक्तपुजलसमुदायरूपायां यावन्तः पुजलास्तदपेक्ष्या ठितीयस्यां वर्गणायां स्नेहाविनागष्ययुक्तपुजलसमूहरूपायां पुजला असंख्येयत्नागहीना जवन्ति । ततोऽपि तृतीयस्यां वर्गणायामसंख्येयत्नागहीनाः । एवं प्रति वर्गणामसंख्येयत्नागहान्या पुजलास्तावघाच्या यावदनन्ता वर्गणा गता जवन्ति । ततोऽनन्तरायां पुजलाः प्राक्तनवर्गणागतपुजलापेक्ष्या संख्येयत्नागहीना नवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुजलाः संख्येयत्नागहीनाः। एवं संख्येयजागहान्यापि वर्गणा अनन्ता वाच्याः । ततोऽनन्तरायां वर्गणायां पुजताःप्राक्तनवर्गणागतपुजलापेक्ष्या संख्येयगुणहीना नवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुजलाः संख्येयगुणहीनाः । एवं संख्येयगुणहान्याप्यनन्ता वर्गणा वाच्याः। ततोऽनन्तरायां वर्गणायां पुजलाः प्राक्तनवर्गणागतपुजलापेक्ष्याऽसंख्येयगुणहीना जवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुमला असंख्येयगुणहीनाः । एवमसंख्येयगुणहान्याप्यनन्ता वर्गणा वक्तव्याः। ततोऽनन्तरायां वर्गणायां पुजवाः प्राक्तनवर्गणागतपुजलापेक्ष्याऽनन्तगुणहीना जवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुस्खा अनन्तगुणहीनाः। ACCARSAACHAR ॥१६॥ Jain Education For Privale & Personal use only melibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy