SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ KAISARUSTUSTUSKY4OSOS इह पुजलव्याणां परस्परं संबन्धः स्नेहतो जवति । ततोऽवश्यं स्नेहप्ररूपणा कर्तव्या । सा च त्रिधा । तद्यथा६ स्नेहप्रत्ययस्पर्धकप्ररूपणा, नामप्रत्ययस्पर्धकप्ररूपणा, प्रयोगप्रत्ययस्पर्धकप्ररूपणा च । तत्र स्नेहप्रत्ययस्य स्नेहनिमित्तस्य स्पर्धकख प्ररूपणा स्नेहप्रत्ययस्पर्धकप्ररूपणा । तथा शरीरबन्धननामकर्मोदयतः परस्परं बघानां शरीरपुजलानां स्नेहमधिकृत्य स्पर्धकप्ररूपणा नामप्रत्ययस्पर्धकप्ररूपणा । शब्दार्थश्चाय-नामप्रत्ययस्य बन्धननामनिमित्तस्य शरीरप्रदेशस्पर्धकस्य प्ररूपणा नामप्रत्ययस्पर्धकप्ररूपणा । तथा प्रकृष्टो योगः प्रयोगः, तेन प्रत्ययजूतेन कारणजूतेन ये गृहीताः पुजलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररूपणा प्रयोगप्रत्ययस्पर्धकप्ररूपणा । तत्र प्रथमतः स्नेहप्रत्ययस्पर्धकप्ररूपणार्थमाहनेहप्पच्चयफड्डगमेगं अविनागवग्गणा एंता । हस्सेण बहू बझा असंखलोगे उगुणहीणा ॥२२॥ | नेहत्ति-स्नेहप्रत्ययं स्नेहनिमित्तं एकैकस्नेहाविनागवृष्टानां पुजलवर्गणानां समुदायरूपं स्पर्धकं स्नेहप्रत्ययस्पर्धकं । तच्चैकमेव जवति। तस्मिंश्च स्पर्धकेऽविनागवर्गणा एकैकस्नेहाविनागाधिकपरमाणुसमुदायरूपा वर्गणा अनन्ता अष्टव्याः। तत्र इस्वेनाटपेन स्नेहेन ये बझा युक्ताः पुजलास्ते बहवः, अर्थाच्च प्रजूतेन स्नेहेन बझाः स्तोकाः । तथा 'असंखलोगे गुणहीण त्ति' श्रादिवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य याऽनन्तरा वर्गणा तस्यां पुजलाः प्रथमवर्गणागतपुजलापेक्ष्या विगुणहीना नवन्ति । पुनरपि ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्यानन्तरायां वर्गणायां पुजला दिगुणहीना नवन्ति । एवं तावघाच्यं यावक्ष्यमाणा संख्येयनागहानिगता चरमा वर्गणा । इयभत्र जावना-इह यः सर्वोत्कृष्टः स्नेहः स केवलिप्रज्ञावेदनकेन विद्यते, छित्त्वा छित्त्वा च निर्विजागा नागाः Jain Education anal For Privale & Personal use only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy