SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः -- 6 तेज्योऽपि वैक्रियतैजसकामणबन्धनयोग्या अनन्तगुणाः । तथा आहारकाहारकबन्धनयोग्याः पुजलाः सर्वस्तोकाः। तेन्योऽप्याहारकतैजसबन्धनयोग्या अनन्तगुणाः । तेन्योऽप्याहारककामणबन्धनयोग्या अनन्तगुणाः । तेन्योऽप्या. हारकतैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तेन्योऽपि तैजसतैजसबन्धनयोग्या अनन्तगुणाः । तेन्योऽपि तैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तेच्योऽपि कार्मणकामणबन्धनयोग्या अनन्तगुणा इति । सांप्रतं स्थानप्ररूपणावसरः। तत्र प्रथम स्पर्धकमादौ कृत्वाऽनव्येन्योऽनन्तगुणैः सिझानन्तकष्टपैजागैरनन्तैः स्पर्धकैरेकं प्रथमं शरीरप्रायोग्य स्थानं जवति । ततस्ततिनिरेव स्पर्धकैरनन्तनागवृर्षितीयं शरीरस्थानं जवति । पुनस्ततिजिरेव स्पर्धकैरनन्तनागवृ?|स्तृतीयं शरीरस्थानं । एवं निरन्तरं पूर्वस्मात् पूर्वस्माउत्तरोत्तराणि अनन्तनागवृक्षानि शरीरस्थानान्यंगुलमात्रवेत्रासंख्येयत्नागगतप्रदेशराशिप्रमाणानि वाच्यानि । एतानि च समुदितानि एक कमकमनिधीयते । तस्माच्च कमकासुपरि यदन्यचरीरस्थानं तत्कंमकगतचरमशरीरस्थानापेक्ष्याऽसंख्येयजागवृक्ष । तस्मात्पराणि पुनर्यान्यन्यानि शरीरस्थानानि अंगुलमात्रक्षेत्रासंख्येयजागगतप्रदेशराशिप्रमाणानि तानि सर्वाण्यपि यथोत्तरमनन्तनागवृछान्यवसेयानि । एतानि च समुदितानि दितीयं कमकं । तस्माच्च हितीयात्कमकाऽपरि यदन्यचरीरस्थानं तत्पुनरपि दितीयकंडकगतचरमशरीरस्थानापेक्ष्याऽसंख्येयजागवृछ । ततः पराणि पुनरप्यन्यानि यानि शरीरस्थानानि अंगुलमात्रक्षेत्रासंख्येयत्नागगतप्रदेश-12 राशिप्रमाणानि तानि सर्वाण्यपि योत्तरमनन्तनागवृष्टान्यवसेयानि । एतानि च समुदितानि तृतीयं कम । ततः पुनरप्येकमसंख्येयनागवृछ । ततः पुनरपि कमकमात्राणि शरीरस्थानानि यथोत्तरमनन्तनागवृतान्यवसेयानि । एवम - 6 9- ॥१ए। R 1ARTinelibrary.org in E For Private & Personal Use Only . ML
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy