________________
तमेव प्राप्यते, नाधिक। योगाधीना च कर्मप्रदेशोपचयवृद्धिः, तदधीना च सूक्ष्म निगोदवर्गणेति। तत एकपरमाएवधिकस्क-18 न्धरूपा वर्गणा जघन्या तुरीयध्रुवशून्यवर्गणा । ततो विपरमाएवधिकस्कन्धरूपा वितीया तुरीयधुवशून्यवर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा वर्गणास्तावक्तव्या यावत्कृष्टा तुरीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च प्रतरासंख्येयजागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणो अष्टव्यः । तत एकपरमाएवधिकस्कन्धरूपा वर्गणा जघन्या महास्कन्धवर्गणा । महास्कन्धवर्गणा नाम ये पुजलस्कन्धा विश्रसापरिणामेन टंककूटपर्वतादिसमाश्रिताः।। ततो विपरमाएवधिकस्कन्धरूपा तिीया महास्कन्धवर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा वर्गणास्तावक्तव्या यावऽत्कृष्टा नवति । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च पख्योपमासंख्येयजागरूपो अष्टव्यः । इमाश्च महास्कन्धवर्गणा यदा नूयान् त्रसकायो जवति तदा स्तोकाः प्राप्यन्ते, यदा त्वत्पस्तदा प्रजूता इति वस्तुस्वन्नाव एषः। एताश्च परमाणुवर्गणाद्या महास्कन्धवर्गणापर्यवसानाः 'गुणणिप्फमसनाम त्ति' गुणैः कृत्वा निष्पन्नं स्वं स्वकीयं नाम यासां ता गुणनिष्पन्नस्वनामानः । तथाहि-एकैकपरमाणवः परमाणुवर्गणा, योः परमाएवोर्वर्गणा विपरमाणुवर्गणाः,13 इत्येवं नाम्नां यथार्थता विद्यते एव । तथा 'असंखजागंगुलवगाहो त्ति' सर्वासामपि वर्गणानामवगाहोऽजखस्यासंख्येयो जागा तयाह-एता वर्गणाः सर्वा अपि सर्वोत्कृष्टमहास्कन्धवगणापर्यवसानाः प्रदेशापेक्ष्या यथोत्तरीमहत्यः। महत्तरा अपि जवन्त्यः प्रत्येकमेकैकाः सत्योऽङ्गखासंख्येयत्नागमात्रक्षेत्रावगाहा एव विद्यन्ते । यदा पुनः सामस्त्येन प्रत्येक विवक्ष्यन्ते, तदा सर्वा अप्येताः परमाणुवर्गणाद्याः सर्वोत्कृष्टमहास्कन्धवर्गणापर्यवसानाः प्रत्येकमनन्तानन्ताः सकललो-11
Jain Education
na
For Private & Personal use only
D
elibrary.org