________________
प्रकृतिः
॥१४॥
COCOCCASHRA
काशप्रदेशराशिप्रमाणो अष्टव्यः। सत एकपरमाएवधिकस्कन्धरूपा जघन्या बादरनिगोदवर्गणा । अथ केयं वादरनिगोदषव्यवर्गणा नाम ? उच्यते-बादरनिगोदजीवानामौदारिकतैजसकार्मणेषु शरीरनामकर्मसु प्रत्येकं ये सर्वजीवानन्तगुणाः पुजला विश्रसापरिणामेनोपचयमायान्ति ते बादरनिगोदअव्यवर्गणा । तत्र बादरनिगोदजीवानां यद्यपि केषांचित् कियकालं वैक्रियाहारकशरीरनामकर्मणी अपि संजवतः, तथापि ते प्रथमसमयादेव निरन्तरमुध्यमानत्वादत्यन्तमसारे इति न विवक्ष्यते । ततो विपरमाएवधिकस्कन्धरूपा वर्गणा वितीया बादरनिगोदनव्यवर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा वर्गणास्तावक्तव्या यावत्कृष्टा बादरनिगोदषव्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च क्षेत्रपट्योपमासंख्येयजागलक्षणः । अत्र युक्तिः प्रत्येकशरीरिजव्यवर्गणायामिव परिजावनीया । तत एकपरमाएवधिकस्कन्धरूपा जघन्या तृतीयध्रुवशून्यवर्गणा । ततो विपरमाएवधिकस्कन्धरूपा द्वितीया तृतीयध्रुवशून्यवर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा वर्गणास्तावक्तव्या यावत्कृष्टा तृतीयध्रुवशून्यवर्गणा जवति । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्चांगुलमात्रे क्षेत्रे श्रावलिकाया असंख्येयतमे जागे यावन्तः समयास्तावन्ति वर्गमूलानि गृह्यन्ते, गृहीत्वा च चरमस्य वर्गमूलस्यासंख्येयतमे नागे यावन्त आकाशप्रदेशास्तावत्प्रमाणो अष्टव्यः । तत एकपरमाएवधिकस्कन्धरूपा वर्गणा जघन्या सूक्ष्म निगोदअव्यवर्गणा । सा च सूक्ष्म निगोदवर्गणा बादरनिगोदपव्यवर्गणावदविशेषेणावग
न्तव्या, यावत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्चावलिकाया असंख्येयतमे नागे यावन्तः समयाप्रस्तावत्प्रमाणो इष्टव्यः । यतः सूक्ष्म निगोदजीवानां जघन्याद्योगस्थानाजुत्कृष्टं योगस्थानं आवखिकाऽसंख्येयजागगुणि
॥१४॥
JainEducation
For Privale & Personal use only
elibrary.org