SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ SASURROCCASSROOMSXAROCHECRUST वर्गणा नाम याः कदाचनापिलोके न जवन्ति। केवलमुपरितनवर्गणानां बाहुट्यपरिज्ञानार्थ प्ररूपणामात्रमेव क्रियते । जघन्यायाश्च वर्गणायाः सकाशाउत्कृष्टा वर्गणाऽनन्तगुणा ।गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो अष्टव्यः । तत एकपरमाएवधिकरकम्धरूपा जघन्या प्रत्येकशरीरिजव्यवर्गणा अथकेयं प्रत्येकशरीरिषव्यवर्गणानाम? उच्यते-प्रत्येकशरीरिणां यथासंनवमौदारिकवैक्रियाहारकतैजसकामणेषु शरीरनामकर्मसु ये प्रत्येक विश्रसापरिणामेनोपचयमापन्नाः सर्वजीवानन्तगुणाः पुजलास्ते प्रत्येकशरीरिजव्यवर्गणा।तत एकपरमाएवधिकस्कन्धरूपाहितीया प्रत्येकशरीरिव्यवर्गणा। एवमेकैकपरमाएवधिकस्कन्धरूपाः प्रत्येकशरीरिषव्यवर्गणास्तावघाच्या यावत्कृष्टा प्रत्येकशरीरिणव्यवर्गणा नवति । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च सूक्ष्मदेवपट्योपमासंख्येयजागलक्षणः । कथमेतदवसीयत इति चेमुच्यते-इह सर्वोऽपि कर्मप्रदेशोपचयो योगानवति, 'जोगा पयमिपएस' इति वचनात् । ततो जघन्ये योगे सति जघन्यः कर्मप्रदेशोपचयो नवति, उत्कृष्टे चोत्कृष्टः । जघन्याच्च योगस्थानाऽत्कृष्टं योगस्थानं सूक्ष्मदेवपल्योपमासंख्येयत्नागगुणितमेव प्राप्यते नाधिकं । ततः कर्मप्रदेशोपचयादपि जघन्याऽत्कृष्टः कर्मप्रदेशोपचयः सूक्ष्मदेवपट्योपमासंख्येयत्नागगुणित एव भवति, नाधिकः । तदाश्रिता च प्रत्येकशरीरिजव्यवर्गणा । ततः प्रत्येकशरीरिजव्यवर्गणाऽप्युत्कृष्टा जघन्यप्रत्येकशरीरिजव्यवर्गणापेक्ष्या सूक्ष्मत्रिपश्योपमासंख्येयत्नागगुणितैव नवति । ततोऽनन्तरमेकपरमाएवधिकस्कन्धरूपा जघन्या दितीयध्रुवशून्यवर्गणा। ततो विपरमाएवधिकस्कन्धरूपा द्वितीया दितीय-वशन्यवर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा वितीयध्रुवशून्यवर्गणातावरकव्या यावऽत्कृष्टा वितीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्चासंख्येयलोका CSCREEDSCANCC * - Jain Education inAI For Privale & Personal use only library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy