________________
कर्म
प्रकृतिः
॥१३॥
वर्गणा । तत्र कर्मप्रायोग्योत्कृष्टवर्गणानन्तरमेकपरमाएवधिकस्कन्धरूपा जघन्या धूवाचित्तपव्यवर्गणा । ततो विपरमाएवधिकस्कन्धरूपा द्वितीया ध्रुवाचित्तव्यवर्गणा । एवमेकैकपरमावधिकस्कन्धरूपा ध्रुवाचित्तजव्यवर्गणास्तावक्तव्या यावत्कृष्टा ध्रुवाचित्तव्यवर्गणा । ध्रुवाचित्तप्रव्यवर्गणा नाम याः सर्वदैव लोके प्राप्यन्ते । तथाहि-एतासां मध्येऽन्या उत्पद्यन्तेऽन्या विनश्यन्ति, न पुनरेतानिः कदाचनापि लोको विरहितो जवति । अचित्तत्वं चास जीवेन कदाचनापि अग्रहणादवसेयं । जीवसंबन्धाधि सचित्तत्वमपि कथञ्चित स्यात् यथौदारिकादिशरीराणामिति । जघन्यायाश्च वर्गणायाः | सकाशामुत्कृष्टा वर्गणा अनन्तगुणाः। गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो अष्टव्यः । तत एकपरमाएवधिकस्कन्धरूपा जघन्याऽध्रुवाचित्तपव्यवर्गणा । ततो विपरमाएवधिकस्कन्धरूपा वितीयाऽध्रुवाचित्तव्यवर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा अध्रुवाचितघव्यवर्गणास्तावहाच्या यावत्कृष्टाऽध्रुवाचित्तव्यवर्गणा जवति । अनुवाचित्तका व्यवगेणा नाम यासांमध्ये काश्चिधर्गणाः कदाचिल्लोके नवन्ति, कदाचिच्च नाजवन्ति ।अत एवैताःसान्तरनिरन्तरा अप्युच्यन्ते । जघन्यायाश्च वर्गणायाः सकाशाऽत्कृष्टा वर्गणाऽनन्तगुणा । गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो षष्टव्यः । तत एकपरमाएवधिकस्कन्धरूपा जघन्या प्रथमध्रुवशून्यवर्गणा । ततो विपरमाएवधिकस्कन्धरूपा दितीया प्रथमध्रुवशून्यवर्गणा। एवमेकैकपरमाएवधिकस्कन्धरूपाः प्रथमध्रुवशून्यवर्गणास्तावक्तव्या यावत्कृष्टा प्रथमध्रुवशून्यवगेणा नवति। ध्रुवशून्य
१ भिन्नक्रमः कथश्चिदित्यस्मादने योज्यश्च । यदा यथौदारिकादिशरीराणां जीवसंबंधात्कथंचित्सचित्तत्वमस्ति तथा भवेदासामपि, परं नैवा-1 |स्त्याभिर्जीवसंबन्ध इत्यचित्ता एवैताः, कथंचित्सचित्तता तु स्वरूपतोऽचित्तत्वादौदारिकादिशरीराणाम् ।
॥१३॥
Jain Educati
o
nal
For Private & Personal use only
in Hinelibrary.org