________________
है वर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपाः कर्मप्रायोग्या वर्गणास्तावक्तव्या यावजुत्कृष्टा कर्मप्रायोग्या वर्गणा लवति ।
जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो नागः । 'नासामणे य' इत्यत्र | चशब्दस्यानुक्तसमुच्चयार्थत्वाद् जापावर्गणानन्तरमग्रहणवर्गणान्तरिताः प्राणापानवर्गणा अष्टव्याः। ताश्च नाविता एव ।। 'कम्मे य' इत्यत्र चशब्दः समुच्चये। इदानीमेतासामेवौदारिकादिप्रायोग्यवर्गणानां वर्णादि निरूप्यते-तत्रौदारिकशरीरप्रायोग्या वर्गणा अनन्तानन्तपरमाएवात्मकाः पञ्चवर्णा विगन्धाः पंचरसा अष्टस्पर्शाश्च । एवं वैक्रियाहारकशरीरप्रा-18 योग्या अपि वर्गणा अष्टव्याः। तैजसशरीरप्रायोग्या वर्गणाः पञ्चवर्णा गिन्धाः पञ्चरसाश्चतुःस्पर्शाः। तत्र मृमुलघुरूपौ को स्पर्शाववस्थितौ, अन्यौ तु छौ स्पशी स्निग्धोष्णौ स्निग्धशीती रूदोष्णौ रूक्षशीती वा । एवं लापाप्राणापानमनःकर्मप्रायोग्या अपि वर्गणा अष्टव्याः। तौदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः । तान्यो वैक्रियशरीरप्रायोग्या वर्गणा अनन्तगुणाः । तान्य आहारकशरीरप्रायोग्या वर्गणा अनन्तगुणाः। तान्योऽपि तैजसशरीरप्रायोग्या वर्गणा अनन्तगुणाः । एवं भाषाप्राणापानमनःकर्मप्रायोग्या अपि वर्गणा यथोत्तरमनन्तगुणा वाच्याः । 'धुवअधुवेत्यादि' कर्मप्रायोग्योत्कृष्टवर्गणानन्तरं ध्रुवाचित्तव्यवर्गणास्तदनन्तरं चाधुवाचित्तवर्गणाः। ततः 'सुन्ना चल त्ति' चतस्रो ध्रुवशून्यव
गणाः । तासां च चतसृणां ध्रुवशून्यवर्गणानामन्तरे उपरिष्टात् प्रत्येकतनुषु बादरसूक्ष्म निगोदे (दयोः) महास्कन्धे च ते वर्गणा यथासंख्यं नवन्ति । तद्यथा-प्रथमध्रुवशून्यवर्गणाया उपरि प्रत्येकशरीरवर्गणा, द्वितीयध्रुवशून्यवर्गणाया उपरि
बादरनिगोदवर्गणा, तृतीयववशून्यवर्गणाया उपरि सूक्ष्म निगोदवर्गणा, चतुर्थध्रुवशून्यवर्गणाया उपरि महास्कन्ध
क.प्र.३ JainEducatior
For Private & Personal use only
nelibrary.org