________________
प्रकृतिः
यावत्कृष्टा प्राणापानयोग्या वर्गणा नवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया अनलिन्ततमो नागः । प्राणापानयोग्योत्कृष्टवर्गणापेक्ष्या चैकपरमाएवधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो ॥१२॥
विपरमाएवधिकस्कन्धरूपा वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्ग-12 पास्तावक्तव्या यावत्कृष्टाऽग्रहणप्रायोग्या वर्गणा नवति । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाजव्यानन्तगुणसिधानन्तनागकरपरा शिप्रमाणो अष्टव्यः । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्ष्या एकपरमाएवधिकस्कन्धरूपा मनःप्रायोग्या जघन्या वर्गणा । इह यानि पुजलव्याणि जन्तवः सत्यादिमनोरूपतया परिणमव्यालंब्य च विसृजन्ति, तानि मनःप्रायोग्या वर्गणा । ततो विपरमाएवधिकस्कन्धरूपा द्वितीया मनःप्रायोग्या वर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा मनःप्रायोग्या वर्गणास्तावघाच्या यावत्कृष्टा मनःप्रायोग्या वर्गणा नवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो नागः । तत नत्कृष्टमनःप्रायोग्यवर्गणापेक्ष्या एकपरमाएवधिकस्कन्धरूपा वर्गणा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो पिरमाएवधिकस्कन्धरूपा वितीयाऽग्रहणप्रायोग्या वर्गणा। एवमेकैकपरमाएवधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावघाच्या यावत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा। गुणकारश्चानव्यानन्तगुणसिधानन्तनागकट्पराशिप्रमाणो अष्टव्यः । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्ष्यैकपरमाएवधिकस्कन्धरूपा कर्मप्रायोग्या जघन्या वर्गणा । इह यानि पुजलजव्याणि जन्तवो ज्ञानावरणीयादिरूपतया परिणमयन्ति, तानि कर्मप्रायोग्या वर्गणा । ततो विपरमाएवधिकस्कन्धरूपा वितीया कर्मप्रायोग्या
SARKARIES
Jain Education
a
l
For Private & Personal use only
Kamelibrary.org