SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ एव जघन्याया अनन्ततमो नागः । तैजसशरीरप्रायोग्योत्कृष्टवर्गणापेक्ष्या चैकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा ग्रहणप्रायोग्या वर्गणास्तावक्तव्या यावरुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाजव्यानन्तगुण सिद्धानन्तनागकस्पराशिप्रमाणो प्रष्टव्यः । श्रग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्या जाषाप्रायोग्या वर्गणा । यानि पुजलव्याणि गृहीत्वा जन्तवः सत्यादिभाषारूपतया परिणम - य्यातंव्य च विसृजन्ति, तानि भाषाप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया जाषाप्रायोग्या वर्गणा । | एवमेकैकपरमाण्वधिकस्कन्धरूपा जापाप्रायोग्यास्ताववक्तव्या यावमुत्कृष्टा जाषाप्रायोग्या वर्गणा जवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो जागः । उत्कृष्टजाषाप्रायोग्यवर्गणा पेक्ष्या चैकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रह - | एप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाजव्यानन्तगुणसिद्धानन्तनागकपराशिप्रमाणो ऽष्टव्यः । ग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्या प्राणापानयोग्या वर्गणा । यानि पुजलव्याणि गृहीत्वा जन्तवः प्राणापानरूपतया परिणमय्यालंव्य च विसृजन्ति तानि प्राणापानयोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया प्राणापानयोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपाः प्राणापानयोग्या वर्गणास्तावक्तव्या Jain Education rational For Private & Personal Use Only ainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy