________________
॥११॥
वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्या यावत्कृष्टा- प्रकृतिः ग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टा वर्गणा अनन्तगुणाः । गुणकारश्चाजव्यानन्तगुणसिद्धानन्तनागकट्पराशिप्रमाणो अष्टव्यः। तत उत्कृष्टाग्रहणप्रायोग्यवर्गणापेक्ष्या एकपरमाएवधिकस्कन्धरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा । ततो विपरमाएवधिकस्कन्धरूपा वितीया आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणस्तावाच्या यावत्कृष्टा ग्रहणप्रायोग्या वर्गणा जवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो जागः । आहारक-18 शरीरप्रायोग्योत्कृष्टवर्गणापेक्ष्या चैकपरमाएवधिकस्कन्धरूपाऽग्रहणप्रायोग्या जघन्यवर्गणा । ततो विपरमाएवधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्या यावत्कृष्टाऽग्रहणप्रायोग्या वर्गणा नवति । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चालव्यानन्तगुणसिद्धानन्तनागकट्परा शिप्रमाणो अष्टव्यः । इह चूर्णिकृदादयः औदारिकवैक्रियाहारकशरीरप्रायोग्याणां वर्गणानामपान्तरालेऽग्रह
णवर्गणा नेवन्ति, परं जिननांगणिक्षमाश्रमणादिन्तिरिष्यन्त इति तन्मतेनोक्ताः' । आहारकशरीराग्रहणप्रायोग्यो-16 भत्कृष्टवर्गणापेक्ष्या चैकपरमाएवधिकस्कन्धरूपा वर्गणा तैजसशरीरप्रायोग्या जघन्या वर्गणा नवति । ततो विपरमाएवधिकस्कन्धरूपा वितीया तैजसशरीरप्रायोग्या वर्गणा । एवमेकैकपरमाएवधिकस्कन्धरूपास्तैजसशरीरविषये ग्रहणप्रायो-18 ॥११॥ ग्यवर्गणास्तावक्तव्या यावत्कृष्टा ग्रहणप्रायोग्या वर्गणा नवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्यात
Jain Educati
o
nal
For Privale & Personal use only
Enelibrary.org