SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कर्म- ॥१०॥ CRORS नवन्ति । तत्रैकैकपरमाणवः परमाणुवर्गणा । इह वर्गणाशब्दः समुदायवाची । तत एकैकस्मिन् परमाणौ वर्गणाशब्दोऽ- प्रकृतिः नेकपर्यायोपनिपातापेक्ष्या अष्टव्यः । यदि पुनः परमाणूनां वर्गणा परमाणुवर्गणेत्युच्येत, तर्हि जगति ये केचन परमाणवस्तेषां समुदायः परमाणुवर्गणेत्यापद्येत । तथा च सति " असंखजागंगुलवगाहो" इति विरुध्येत, एकैकपरमाणूनां सर्वलोकगतत्वात् । तथा योः परमाएवोः समुदायो विप्रदेशस्कन्धवर्गणाः । त्रयाणां परमाणुनां समुदायस्त्रिप्रदेशस्कन्धवर्गणाः । चतुर्णा परमाणुनां समुदायश्चतुःप्रदेशस्कन्धवर्गणाः । एवं ताववाच्यं यावत्संख्येया वर्गणा जवन्ति । असंख्यातानां च परमाणूनां समुदायरूपा असंख्येया वर्गणा वाच्याः, असंख्यातस्यासंख्यातनेदात्मकत्वात् । ततोऽ-18 नन्तानां परमाणूनां समुदायरूपा अनन्ता वर्गणा वाच्याः, अनन्तस्यानन्तनेदात्मकत्वात् । एताश्च मूलत आरज्य सर्वा| अपि जीवानामरूपपरमाणुतया स्थूलपरिमाणत्वेन चाग्रहणप्रायोग्याः अनन्तानन्तानां च परमाणूनां समुदायरूपाः काश्चिद्रहणप्रायोग्याः काश्चिदग्रहणप्रायोग्याः। तत्राजव्येन्योऽनन्तगुणाः सिखानामनन्तनागकट्पा ये परमाणवस्तत्समुदायात्मकाः स्कन्धाः। श्राहारगवग्गण त्ति' आहरणं आहारः ग्रहणमित्यर्थः । श्राहार एवाहारकः, तत्प्रायोग्या | वर्गणा आहारकवर्गणा नवन्ति, ग्रहणप्रायोग्या वर्गणा नवन्तीत्यर्थः । किंविषया इत्यत आह-'तितणू इति' औदारिकवैक्रियाहारकरूपतनुत्रयविषये ग्रहणप्रायोग्या वर्गणा अग्रहणान्तरिता अग्रहणप्रायोग्यवर्गणान्तरिताः । तथा तेजसलाषाप्राणापानमनःकर्मणि च विषयेऽग्रहणप्रायोग्यवर्गणान्तरिता ग्रहणप्रायोग्या वर्गणा जवन्ति । तथाहि-अन्नव्या ॥१०॥ १ वर्गणायोग्यत्वमादायेति न्यायाचार्योपाध्यायाः Sain Educati o nal For Privale & Personal use only Boinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy