________________
प्रजूतानिति । नक्तं चान्यत्रापि-" जोगणुरूवं जीवा परिणामंतीह गिएिहलं दलियन्ति"। अथवा तब्देन पञ्च शरीराणि संबध्यन्ते । ततश्च तदनुरूपं पञ्चशरीरानुरूपं शरीरपञ्चकप्रायोग्यतयेत्यर्थः । पुजलस्कन्धान गृह्णाति । तथा नाषा-13 प्राणापानमनस्त्वप्रायोग्यान् पुजलस्कन्धान प्रथमतो गृह्णाति । गृहीत्वा च नाषादित्वेन परिणमयति । परिणमय्य च तन्निसर्गहेतुसामर्थ्य विशेषसिधये तान् पुजलस्कन्धानालंबते । ततस्तदवष्टंनतो जातसामर्थ्य विशेषः सन् विसृजति,
नान्यथा । तथाहि-यथा वृषदंशः स्वान्यंगान्यूज़ गमनाय प्रथमतः संकोचव्याजेनावलंबते, ततस्तदवष्टंजतो जातसामसार्थ्यविशेषः सन् तान्यंगान्यूर्व प्रक्षिपति, नान्यथा शक्नोति, व्यनिमित्तं वीर्य संसारिणामुपजायत इति वचनप्रामाण्यात्, तहापि जावनीयमिति ॥१७॥
ननु जीवो योगैस्तदनुरूपपुजलस्कन्धान गृह्णाति आलंबते चेत्युक्तं, तत्र के पुजला ग्रहणप्रायोग्याः, के चाग्रहणप्रायोग्या इति विनेयजनप्रश्नावकाशमाशंक्य ग्रहणाग्रहणप्रायोग्याः पुजलवर्गणाः प्ररूपयतिपरमाणुसंखऽसंखाऽणंतपएसा अन्नवणंतगुणा । सिझाणणंतनागो आहारगवग्गणा तितणू ॥ १७ ॥ श्रग्गहणंतरिया तेयगन्नासामणे य कम्मे य । धुवअधुवथञ्चित्तासुन्नाचनअंतरेसुप्पिं ॥ १ ॥ पत्तेगतणुसु वायरसुहुमनिगोए तहा महाखंधे । गुणनिप्फन्नसनामो असंखन्नागंगुलवगाहो ॥२०॥
परमाणु त्ति-एकैकपरमाणुरूपास्तथा संख्यातानां परमाणुनामसंख्यातानामनन्तानां च परमाणूनां समुदायरूपा वर्गणा
RECASSACRORSCOROSAROSANSAR
Jain Educati
o
nal
For Privale & Personal use only
C
elibrary.org