SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः कस्य जघन्यो योगोऽसंख्येयगुणः । ततो दीजियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्ज्यिस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि चतुरिन्जियस्य पर्याप्तकस्योत्कष्टो योगोऽसंख्येयगुणः । पर्याप्तकाश्च सर्वत्रापि करणपर्याप्ता वेदितव्याः ॥१५॥ श्रमणाणुत्तरगेविजानोगनूमिगय तश्यतणुगेसुं। कमसो असंखगुणि सेसेसु य जोग उकोसा ॥१६॥ | अमणेति-'अमण त्ति' अमना असंझी पर्याप्तचतुरिन्जियोत्कृष्टयोगात् असंझिपञ्चेन्जियपर्याप्तकस्योत्कृष्टो योगोऽसं. ख्येयगुणः । ततोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो अवेयकाणां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो जोगनूमिजा(गता)नां तिर्यमनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः। ततोऽप्याहारकशरीरिणामुत्कृष्टो योगोऽसंख्येयगुणः । ततः शेषाणां देवनारकतिर्यड्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । असंख्येयगुणकारश्च सर्वत्रापि सूक्ष्मदेवपट्योपमासंख्येयत्नागगतप्रदेशराशिप्रमाणो अष्टव्यः। 'तश्यतणुगेसुन्ति' तृतीया तनुराहारकशरीरं ॥१६॥ तदेवं कृता सप्रपञ्च योगप्ररूपणा, सांप्रतमेनिर्योगैर्यत्करोति तदाहजोगेहिं तयणुरूवं परिणम गिएिहऊण पंच तणू । पाजग्गे वालंबश्नासाणुमणत्तणे खंधे ॥१७॥ जोगेहिं ति-योगैरनन्तरोक्तस्वरूपैः प्रायोग्यान् स्कन्धान पुजखस्कन्धान गृहीत्वा यथायोगं । 'पंचतणु त्ति' पञ्च शरीराणि परिणमयति औदारिकादिपञ्चशरीरतया परिणमयतीत्यर्थः । कथं पुनर्ग्रहातीति चेदत आह-तदनुरूपं योगानुरूपं । तथाहि-जघन्ययोगे वर्तमानः स्तोकान् पुजलस्कन्धान गृह्णाति, मध्यमे मध्यमान् , उत्कृष्टे च योगे वर्तमानः न Jain Educa t ional For Private & Personal use only N ainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy