________________
कर्म
प्रकृतिः
॥१७॥
ततोऽपि वेदनीयस्य विशेषाधिकः। 'असंखगुणणा ए त्ति' यत्र मोहनीयं ज्ञानावरणादिन्योऽसंख्येयगुणहीनं जातं, है| ततःप्रति सर्वत्राप्यसंख्येयगुणहीनमेव क्रमेणैति श्रागछति । तथा तृतीयं च वेदनीयं विंशतिकाच्यां विंशतिसा-17 गरोपमकोटीकोटीप्रमाणस्थितिकाच्यां नामगोत्राच्या विशेषाधिकं संजातं सत् सर्वत्रापि विशेषाधिकमेव क्रमेणेति अनुवर्तते ॥३७॥ ३० ॥ ३॥ बहुदीरणा असंखेङसमयवहाण देसघाश् । दाणंतराय मणपङवं च तो हिदुगलानो॥४॥ सुयनोगाचरकूज चस्कू य ततो मई सपरिजोगा । विरियं च असे ढिगया बंधंति उ सबघाईणि॥१॥ । अहेत्यादि-श्रथशब्दोऽधिकारान्तरसूचकः । यस्मिन् काले सर्वकर्मणां पथ्योपमासंख्येयनागमात्रः स्थितिबन्धस्तस्मिन् कालेऽसंख्येयसमयबहानामेव कर्मपामुदीरणा प्रवर्तते । कथमेतदवसीयत इति चेषुच्यते-इह यदा पस्योपमस्य संख्येयनागमात्रं स्थितिबन्धं करोति, तदा बध्यमानप्रकृतिस्थित्यपेक्ष्या याः पूर्ववक्षाः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगडन्ति, नान्याः। ताश्च चिरकालबझा एव दीपशेषाः संजवन्तीत्यसंख्येयसमयबझानां तदानीमुदीरणा । 'देसघाइ' इत्यादि ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु श्रत्र अस्मिन् प्रस्तावे दानान्तरायं (मनःपर्यवज्ञानावरणं च देशघाति दानान्तराय) मनःपर्यायज्ञानावरणयोरनुनागबन्धं देशघातिनं करोतीत्यर्थः । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु अवधिज्ञानावरणावधिदर्शनावरणखानान्तरायाणामनुनागं देशघातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धस-1 हस्रेषु गतेषु सत्सु श्रुतज्ञानावरणाचकुर्दर्शनावरणनोगान्तरायाणामनुजागं देशघातिनं बनाति । ततः संख्येयेषु स्थिति
Sain Educati
o
nal
For Privale & Personal use only
thalibrary.org