SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ** * ततः परं यानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः षट्र समयान् । ततोऽपराणि यानि योगस्थानानि पूर्वोक्त-|| प्रमाणानि तान्युत्कर्षतः सप्त समयान् । ततोऽपि पराणि यानि क्रमेण योगस्थानानि पूर्वोक्तसंख्याकानि तान्युत्कर्ष-18 तोऽष्टौ समयान् । ततः पराणि पुनःनि क्रमेण योगस्थानानि श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणान्येव तान्युत्कर्षतः | सप्त समयान् यावदवस्थितानि प्राप्यन्ते । तदनन्तरं यथोक्तसंख्याकान्येव योगस्थानान्युत्कर्षतः षट् समयान् । ततोऽपि पराणि यथोक्तप्रमाणान्येव योगस्थानानि पञ्च समयान । एवं तावघाच्यं यावदन्तिमानि श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणान्युत्कर्षतो कौ समयौ यावदवस्थितानि प्राप्यन्ते ॥ १॥ तदेवमुक्तमुत्कृष्टमवस्थानकालमानं, सांप्रतं जघन्यमवस्थानकालमानमाह६ एगसमयं जहन्नं गणाणप्पाणि श्रह समयाणि । उन असंखगुणियाणि समयसो ऊण गणाणि ॥१३॥ हा एगेति-सर्वेषामुक्तस्वरूपाणां योगस्थानानां जघन्यत एकसमयं यावदवस्थानं । तथा यान्यप्यपर्याप्तसूदमनिगोदयोग्या न्यसंख्येयानि योगस्थानानि पूर्वमनुक्तकालनियमानि तेषां जघन्यत उत्कर्षतो वा एकं समयं यावदवस्थानं। यतः सर्वोsप्यपर्याप्तोऽपर्याप्तावस्थायां वर्तमानः प्रतिसमयमसंख्येयगुणरूपया योगवृद्ध्या वर्धते, ततस्तद्योगस्थानानामजघन्योत्कृष्ट|कमेकमेव समयं यावदवस्थानं । तदेवमुक्ता समयप्ररूपणा, सांप्रतमेतेषामेव चतुरादिसमयानां योगस्थानानामहपबहुत्वमाह गणाणीत्यादि । अष्टसामयिकानि स्थानानि योगस्थानानि, (अष्टपानि शेष) सप्तसामयिकादियोगस्थानानि प्रतीत्य स्तोकान्येव प्राप्यन्ते इति कृत्वा, तेन्यः प्रत्येकसमयमसंख्ययगुणानि पूर्वोत्तररूपोजयपार्श्ववर्तीनि सप्तसामयिकानि, अटपत ************* Sain Educati o nal For Private & Personal use only MX nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy