SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कर्म मा प्रकृतिः रस्थितिकत्वात् । स्वस्थाने तु तानि ध्यान्यपि परस्परं तुझ्यानि । तेन्योऽप्यसंख्येयगुणानि उज्जयपार्श्ववतीनि षट्रसामयिकानि, स्वस्थाने तु परस्परं तुट्यानि । तेन्योऽप्यसंख्येयगुणानि पञ्चसामयिकानि उत्जयपार्श्ववर्तीनि, स्वस्थाने तु परस्परं तुल्यानि । तेन्योऽप्यसंख्येयगुणानि चतुःसामयिकानि उत्जयपार्श्ववर्तीनि स्वस्थाने तु परस्परं तुझ्यानि । तेन्योऽ-8 प्यसंख्येयगुणानि त्रिसामयिकानि, तेन्योऽप्यसंख्येयगुणानि विसामयिकानि । 'समयसो ऊण वगणाणि त्ति' समयशः समयेन समयेन ऊनानि अष्टसामयिकेभ्यो व्यतिरिक्तानि सप्तसामयिकादीनि स्थानानि योगस्थानानि ॥ १३ ॥ तदेवमुक्तं चतुरादिसमयानां योगस्थानानामहपबहुत्वं, संप्रति तेषु योगस्थानेषु वर्तमानानां सुक्ष्मबादरैकेजियघीजियबीजियचतुरिन्जियासंझिसंझिपञ्चेन्जियाणां पर्याप्तापर्याप्तानां जघन्योत्कृष्टयोगविषयेऽपबहुत्वमन्निधित्सुराहसवत्थोवो जोगो साहारणसुहुमपढमसमयम्मि। बायरबियतियचउरमणसन्नपात्तगजहन्नो ॥ १४ ॥ । सवेति-इहासंख्येयगुण इति उत्तरगाथातः संबध्यते । साधारणस्य सूक्ष्मस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगः सर्वस्तोकः । ततो बादरैकेन्जियस्य खब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः। ततो दीजियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततस्त्रीन्जियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततश्चतुरिन्जियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततोऽसंझिपञ्चेन्जियस्य सन्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः। ततः संझिपञ्चेन्जियस्य लब्ध्यपर्याप्तकस्य प्रश्रमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः ॥१४॥ in Ede For Private & Personal use only l ibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy