SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ ७ ॥ चावलिकाया असंख्येयनागमात्रः । एतदुक्तं जवति - तथाविधक्षयोपशमजावतो विवक्षितात् योगस्थानात् प्रतिसमय|मपर स्मिन्नपर स्मिन्नसंख्येयगुणवृद्धे योगस्थाने यर्तते जीवः साऽसंख्येयगुणवृद्धिः । यत्पुनः क्षयोपशमस्य मन्दमन्दतमजावतः प्रतिसमयमपरस्मिन्नसंख्येयगुणहीने योगस्थाने वर्तते साऽसंख्येयगुणहानिः । सा चासंख्येयगुणवृद्धिरसंख्येयगुणहानिर्वोत्कर्षतोऽन्तर्मुहूर्त कालं यावन्निरन्तरं जवति । श्रद्याः पुनस्तिस्रो वृद्धयो हानयो वोत्कर्षतावलिकाया असंख्येयनागमात्रं कालं, जघन्यतस्तु चतस्रोऽप्येकं घौ वा समयौ यावद्भवन्ति ॥ ११ ॥ स्यादेतत् कियन्तं कालं यावत्पुनर्यथोक्तवृद्धिहानिरहिता जीवा योगस्थानेष्ववस्थिताः प्राप्यन्त इति प्रश्नावकाशमाशंक्य समयप्ररूपणामाह चराई जावहगमित्तो जाव डुगं ति समयाणं । पत्तजन्ना जावुक्कोसं ति उक्कोसो ॥ १२ ॥ राति चत्वार श्रादिर्यस्याः सा चतुरादिः समयानामवस्थितिकाल नियामकानां वृद्धिः सा च तावधाच्या यावदष्टकं । इत ऊर्ध्वं पुनः समयानां हानिर्वक्तव्या, सा च तावद्यावद्विकं । सा च चतुरादिका वृद्धिः 'पर्याप्तजघन्यात्' पर्याप्तसूक्ष्म निगोदसत्कजघन्ययोगस्थानादारज्य तावदवसेया यावदष्टकं । ततः परं हानिः सापि तावद्यावत्कृष्टं योगस्थानं । एष उत्कृष्टोऽवस्थितिकालः । एतदुक्तं जवति - पर्याप्त सूक्ष्मनिगोदस्य सर्वापवीर्यस्य सत्काजघन्याद्योगस्थाना | दारच्य क्रमेण यानि योगस्थानानि श्रेण्यसंख्येयनागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यन्ते । ततः परं यानि योगस्थानानि श्रेण्यसंख्येयजागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतः पञ्च समयान् । Jain Educationtional For Private & Personal Use Only प्रकृतिः ॥ ७ ॥ elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy