________________
नानारूपाणि यानि गुणहानिस्थानानि विगुणहानिस्थानानि तान्यपि पड्योपमासंख्येयत्नागगतसमयप्रमाणानि जवन्ति । तथाहि-उत्कृष्टाद्योगस्थानादारज्याधोऽधोऽवतरणे सति यदा श्रेण्यसंख्येयजागगतप्रदेशराशिप्रमाणानि योगस्थानान्युबंधितानि जवन्ति, तदाऽनन्तरेऽधस्तने योगस्थानेऽन्तिमयोगस्थानगतस्पर्धकापेक्ष्याऽर्धानि स्पर्धकानि प्राप्यन्ते ततः पुनरपि श्रेण्यसंख्येयजागगतप्रदेशराशिप्रमाणेषु योगस्थानेष्वतिक्रान्तेष्वधस्तने योगस्थानेऽर्धानि प्राप्यन्ते । एवं तावघाच्यं यावजघन्यं योगस्थानमिति बिगुणवृधिस्थानतुल्यानि विगुणहानिस्थानानि । यानि चामूनि विगुणवृद्धिस्थानानि विगुणहानिस्थानानि वा तानि सर्वस्तोकानि । तेभ्यः पुनरेकस्मिन् विगुणवृधिस्थानयोर्षिगुणहानिस्थानयोऽन्तरे यानि योगस्थानानि तान्यसंख्येयगुणानि इति ॥१०॥
तदेवं कृता परंपरोपनिधा, सांप्रतं वृद्धिप्ररूपणां चिकीर्षुराहहै बुढीहाणिचजकं तम्हा कालोत्थ अंतिमटलीणं । अंतोमुहुत्तमावलि असंखनागो य सेसाणं ॥११॥
वढीति-क्षयोपशमो हि वीर्यान्तरायस्य क्वचित्कदाचित्कथंचिन्नवतीति तन्निबन्धनानि योगस्थानानि कदाचित्प्रवर्ध8||मानानि जवन्ति कदाचिद्धीयमानानि । तत्र वृद्धिश्चतुर्धा, तद्यथा-असंख्येयजागवृद्धिः, संख्येयत्नागवृद्धिः, संख्येय
गुणवृद्धिः, असंख्येयगुणवृधिः । एवं हानिरपि चतुधो, तद्यथा-असंख्येयजागहानिः, संख्येयत्नागहानिः, संख्येयगुपहानिः असंख्येयगुणहानिः । यस्मादेवं वृचिहान्योश्चतुष्कं वर्तते तस्मादत्र प्रत्येकं कालो नियतो वक्तव्यः । तत्रान्तिमयोवृचिहान्योरसंख्येयगुणलक्षणयोः प्रत्येकं 'कालो त्ति' अन्तमुहूर्त । शेषाणां त्वाद्यानां तिसृणां वृथ्वीनां हानीनां
क०प्र०२
For Private & Personal use only
elibrary.org